經號:   
   (AN.4.48 更新)
增支部4集48經/毘舍佉經(莊春江譯)
  有一次世尊住在舍衛城祇樹林給孤獨園。
  當時,尊者毘舍佉般遮羅子在講堂中以法說,以優雅的、明瞭的、清晰的、義理令知的、完整的、不依止的話語對比丘們開示、勸導、鼓勵、使歡喜
  那時,世尊傍晚時,從獨坐出來,去講堂。抵達後,在設置的座位坐下。坐下後,世尊召喚比丘們:
  「比丘們!誰在講堂中以法說,以優雅的、明瞭的、清晰的、義理令知的、完整的、不依止的話語開示、勸導、鼓勵比丘們呢?」
  「大德!尊者毘舍佉般遮羅子在講堂中以法,以優雅的、明瞭的、清晰的、義理令知的、完整的、不依止的話語開示、勸導、鼓勵比丘們。」
  那時,世尊對尊者毘舍佉般遮羅子說這個:
  「毘舍佉!!好!毘舍佉!你以法說,以優雅的、明瞭的、清晰的、義理令知的、完整的、不依止的話語對比丘們開示、勸導、鼓勵、好!」
  「賢智者與愚者混雜,當他沒說話時他們不知道,
   但當他說話時他們知道:不死境界的教導者。
   他應該說應該使法輝耀,他應該高舉仙人們的旗幟,
   善說的是仙人們的旗幟,因為法是仙人們的旗幟。」[SN.21.7]
AN.4.48/ 8. Visākhasuttaṃ
   48. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāya. Atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhito yena upaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi–
   “Ko nu kho, bhikkhave, upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti “Āyasmā, bhante, visākho pañcālaputto upaṭṭhānasālāyaṃ bhikkhū dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyā”ti.
   Atha kho bhagavā āyasmantaṃ visākhaṃ pañcālaputtaṃ etadavoca– “sādhu sādhu, visākha! Sādhu kho tvaṃ, visākha, bhikkhū dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi poriyā vācāya vissaṭṭhāya anelagalāya atthassa viññāpaniyā pariyāpannāya anissitāyāti.
  “Nābhāsamānaṃ jānanti, missaṃ bālehi paṇḍitaṃ;
  Bhāsamānañca jānanti, desentaṃ amataṃ padaṃ.
  “Bhāsaye jotaye dhammaṃ, paggaṇhe isinaṃ dhajaṃ;
  Subhāsitadhajā isayo, dhammo hi isinaṃ dhajo”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「無所依說(SA.1069)」,南傳作「不依止的」(anissitāya),菩提比丘長老英譯為「離著的」(with unattached, SN.21.7),或「無阻礙的」([with] unhindered, AN.4.48)。按:《顯揚真義》、《滿足希求》同以「不依止輪轉」(vaṭṭaṃ anissitāya.)解說,即不重複繞說的意思。