5.赤馬品
增支部4集41經/定的修習經(莊春江譯)
「
比丘們!有這四種定的
修習,哪四種呢?比丘們!有定的修習,當已修習、已
多作,轉起
當生的樂住;比丘們!有定的修習,已修習、已多作,轉起
智與見的獲得;比丘們!有定的修習,已修習、已多作,轉起念與正知;比丘們!有定的修習,已修習、已多作,轉起諸
漏的滅盡。
比丘們!哪種定的修習,已修習、已多作,轉起當生樂的住處呢?比丘們!這裡,比丘從離欲……(中略)
進入後住於……的第四禪,比丘們!這是定的修習,已修習、已多作,轉起當生樂的住處。
比丘們!哪種定的修習,已修習、已多作,轉起智與見的獲得呢?比丘們!這裡,比丘作意
光明想,決意於白天想:夜晚如白天那樣地,白天如夜晚那樣地,像這樣,以打開的、無覆蓋的心,修習有光輝的心,比丘們!這是定的修習,已修習、已多作,轉起智見的獲得。
比丘們!哪種定的修習,已修習、已多作,轉起念與正知呢?比丘們!這裡,比丘的諸受生起已知道(已知道的諸受生起)、現起已知道、滅沒已知道;諸想生起已知道……(中略)諸
尋生起已知道、現起已知道、滅沒已知道,比丘們!這是定的修習,已修習、已多作,轉起念與正知。
比丘們!哪種定的修習,已修習、已多作,轉起諸漏的滅盡呢?比丘們!這裡,比丘在五取蘊上住於
隨觀著生滅:『像這樣是色,像這樣是色的
集,像這樣是色的滅沒;像這樣是受,像這樣是受的集,像這樣是受的滅沒,像這樣是想,像這樣是想的集,像這樣是想的滅沒,像這樣是行,像這樣是行的集,像這樣是行的滅沒,像這樣是識,像這樣是識的集,像這樣是識的滅沒,比丘們!這是定的修習,已修習、已多作,轉起諸漏的滅盡。
比丘們!這是四種定的修習。
比丘們!而這裡,關於此,我
在〈波羅延富樓那葛所問〉中說:
『考量世間中的上下後,對他來說在世間中沒有任何動搖之處,
寂靜的、
無煙的、無苦惱的、無願望的,我說:「他渡過出生與衰老。」』」
5. Rohitassavaggo
AN.4.41/ 1. Samādhibhāvanāsuttaṃ
41. “Catasso imā, bhikkhave, samādhibhāvanā. Katamā catasso? Atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati; atthi, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idha, bhikkhave, bhikkhu vivicceva kāmehi… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati? Idha, bhikkhave, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti– yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanappaṭilābhāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idha, bhikkhave, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti; viditā saññā …pe… viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati.
“Katamā ca, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idha, bhikkhave, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati– ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Ayaṃ, bhikkhave, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. Imā kho, bhikkhave, catasso samādhibhāvanā. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitaṃ pārāyane puṇṇakapañhe–
“Saṅkhāya lokasmiṃ paroparāni,
Yassiñjitaṃ natthi kuhiñci loke.
Santo vidhūmo anīgho nirāso,
Atāri so jātijaranti brūmī”ti. Paṭhamaṃ.