經號:   
   (AN.4.23 更新)
增支部4集23經/世間經(莊春江譯)[SA.894, MA.137]
  「比丘們!世間被如來現正覺,如來是世間中的離繫者;比丘們!世間被如來現正覺,對如來而言,世間集已被捨斷;比丘們!世間被如來現正覺,對如來而言,世間滅已被作證;比丘們!導向世間滅道跡被如來現正覺,對如來而言,導向世間滅道跡已被修習
  比丘們!凡包括天、魔、梵的世間;包括沙門婆羅門,包括天-人的世代中,所見、所聞、所覺、所識、所得、所遍求、被意所隨行,一切都已被如來現正覺,因此被稱為『如來』。
  而且,比丘們!凡在這如來現正覺無上遍正覺之夜,到般涅槃於無餘涅槃界之夜中間,他說、談、解釋,一切都如實不異,因此被稱為『如來』。
  比丘們!如來行如其言;言如其行,像這樣行如其言;言如其行,因此被稱為『如來』。
  比丘們!在包括天、魔、梵的世間;在包括沙門婆羅門,在包括天-人的世代中,如來是征服者、不被征服者、全見者自在者,因此被稱為『如來』。」
  「證知世間一切後,在世間中一切如實,
   世間的一切已離繫,在一切世間中無執著。
   他實在是征服一切的明智者,一切束縛的解脫者,
   對他來說最高的寂靜已被觸達:無畏的涅槃
   這位諸漏已盡的覺者,無苦惱、已斷疑,
   已達一切業的滅盡,在依著上消滅的解脫者。
   這位世尊他是覺者,這位無上的雄獅,
   對包括天的世間,梵輪已被他轉起。
   像這樣天與人,凡歸依佛陀者,
   集合後他們禮敬他:大無畏者
   已調御者、使之調御者中最上者,已寂靜者、使之寂靜者中的仙人,
   已解脫者、使之解脫者中最高者,已渡者、使之渡者中殊勝者。
   像這樣他們禮敬他:大無畏者,
   在包括天的世間中,沒有與你對等者。」[It.112]
AN.4.23/ 3. Lokasuttaṃ
   23. “Loko bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho. Lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho. Lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā. Lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.
   “Yaṃ, bhikkhave, sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccati.
   “Yañca, bhikkhave, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccati.
   “Yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccati.
   “Sadevake, bhikkhave, loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī. Tasmā ‘tathāgato’ti vuccati”.
  “Sabbaṃ lokaṃ abhiññāya, sabbaṃ loke yathātathaṃ;
  Sabbaṃ lokaṃ visaṃyutto, sabbaloke anūpayo.
  “Sa ve sabbābhibhū dhīro, sabbaganthappamocano;
  Phuṭṭha’ssa paramā santi, nibbānaṃ akutobhayaṃ.
  “Esa khīṇāsavo buddho, anīgho chinnasaṃsayo;
  Sabbakammakkhayaṃ patto, vimutto upadhisaṅkhaye.
  “Esa so bhagavā buddho, esa sīho anuttaro;
  Sadevakassa lokassa, brahmacakkaṃ pavattayī.
  “Iti devā manussā ca, ye buddhaṃ saraṇaṃ gatā;
  Saṅgamma taṃ namassanti, mahantaṃ vītasāradaṃ.
  “Danto damayataṃ seṭṭho, santo samayataṃ isi;
  Mutto mocayataṃ aggo, tiṇṇo tārayataṃ varo.
  “Iti hetaṃ namassanti, mahantaṃ vītasāradaṃ;
  Sadevakasmiṃ lokasmiṃ, natthi te paṭipuggalo”ti. Tatiyaṃ.
漢巴經文比對(莊春江作):
  「無畏的涅槃」(nibbānaṃ akutobhayaṃ,另譯為「安全的涅槃」),菩提比丘長老英譯為「不會靠近害怕的涅槃」(nibbāna, inaccessible to fear)。
  「使之寂靜者」(samayataṃ),菩提比丘長老英譯為「帶來平和者」(peace-bringers)。
  「如實不異」(tatheva hoti, no aññathā),菩提比丘長老英譯為「就是這樣,且非其它的」(is just so and not otherwise)。
  「大無畏者」(mahantaṃ vītasāradaṃ,另譯為「大自信者」),菩提比丘長老英譯為「不缺乏自信的強大者」(The mighty one free from diffidence)。