經號:   
   (AN.4.21 更新)
3.優樓頻螺品
增支部4集21經/優樓頻螺經第一(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!這裡,有一次,初現正覺的我住在優樓頻螺,尼連禪河邊牧羊人的榕樹處。
  比丘們!獨處、獨坐的我這樣心的深思生起:『不尊重、不順從者住於苦,有哪位沙門婆羅門我應該恭敬、尊敬、依止後而生活(住)呢?』
  比丘們!對那個,我想這個:『我為了未完成戒蘊的完成應該恭敬、尊敬、依止其他沙門或婆羅門後生活,然而,我不見那個:在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,有比我更具足戒的其他沙門、婆羅門,我應該恭敬、尊敬、依止後而生活的。
  我為了未完成定蘊的完成應該恭敬、尊敬、依止其他沙門或婆羅門後生活,然而,我不見那個:在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,有比我更具足定的其他沙門、婆羅門,我應該恭敬、尊敬、依止後而生活的。
  我為了未完成慧蘊的完成應該恭敬、尊敬、依止其他沙門或婆羅門後生活,然而,我不見那個:在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,有比我更具足慧的其他沙門、婆羅門,我應該恭敬、尊敬、依止後而生活的。
  我為了未完成解脫蘊的完成應該恭敬、尊敬、依止其他沙門或婆羅門後生活,然而,我不見那個:在包括天,在包括魔,在包括梵的世間;在包括沙門婆羅門,在包括天-人的世代中,有比我更具足解脫的其他沙門、婆羅門,我應該恭敬、尊敬、依止後而生活的。』
  比丘們!對那個,我想這個:『讓我就恭敬、尊敬、依止這被我現正覺的法後而生活。』
  那時,梵王娑婆主以心了知我心中的深思後,就猶如有力氣的男子伸直彎曲的手臂,或彎曲伸直的手臂,就像這樣在梵天世界消失,出現在我的面前。
  那時,梵王娑婆主置(作)上衣到一邊肩膀,向我合掌鞠躬後,對我說這個:『這是這樣,世尊!這是這樣,善逝!大德!凡那些過去時是阿羅漢、遍正覺者,他們也只恭敬、尊敬、依止世尊的法後而生活;大德!凡那些未來時將是阿羅漢、遍正覺者,他們也只恭敬、尊敬、依止世尊的法後而生活;大德!世尊現在是阿羅漢、遍正覺者,也請只恭敬、尊敬、依止法後而生活。』
  梵王娑婆主說這個,說這個後,又更進一步說這個:
  『凡過去的正覺者,與凡未來的諸佛,
   以及現在正覺者:許多愁的破壞。
   全都尊敬正法:已生活與生活,
   也像那樣將生活,這是諸佛的法性。
   因此以愛惜自己,期待偉大者,
   應該尊敬正法,憶念著佛陀的教說。』[SN.6.2]
  比丘們!梵王娑婆主說這個,說這個後,向我問訊作右繞後,就在那裡消失。
  比丘們!那時,我知道梵王的勸請後,以及對自己是適當的,我就恭敬、尊敬、依止這被我現正覺的法後而生活。比丘們!但由於僧團也具備了偉大,而也有我對僧團的尊重。」
3. Uruvelavaggo
AN.4.21/ 1. Paṭhama-uruvelasuttaṃ
   21. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Ekamidāhaṃ bhikkhave, samayaṃ uruvelāyaṃ viharāmi najjā nerañjarāya tīre ajapālanigrodhe paṭhamābhisambuddho. Tassa mayhaṃ, bhikkhave, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘dukkhaṃ kho agāravo viharati appatisso. Kiṃ nu kho ahaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyan’”ti?
   “Tassa mayhaṃ, bhikkhave, etadahosi– aparipūrassa kho ahaṃ sīlakkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā sīlasampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
   “Aparipūrassa kho ahaṃ samādhikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā samādhisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
   “Aparipūrassa kho ahaṃ paññākkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā paññāsampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyaṃ.
   “Aparipūrassa kho ahaṃ vimuttikkhandhassa pāripūriyā aññaṃ samaṇaṃ vā brāhmaṇaṃ vā sakkatvā garuṃ katvā upanissāya vihareyyaṃ. Na kho panāhaṃ passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya aññaṃ samaṇaṃ vā brāhmaṇaṃ vā attanā vimuttisampannataraṃ, yamahaṃ sakkatvā garuṃ katvā upanissāya vihareyyan”ti.
   “Tassa mayhaṃ, bhikkhave, etadahosi– ‘yaṃnūnāhaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyan’”ti.
   “Atha kho, bhikkhave, brahmā sahampati mama cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evamevaṃ– brahmaloke antarahito mama purato pāturahosi. Atha kho, bhikkhave, brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalaṃ pathaviyaṃ nihantvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca– ‘evametaṃ bhagavā, evametaṃ sugata! Yepi te, bhante, ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya vihariṃsu; yepi te, bhante, bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharissanti; bhagavāpi, bhante, etarahi arahaṃ sammāsambuddho dhammaṃyeva sakkatvā garuṃ katvā upanissāya viharatū’”ti. Idamavoca brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca–
  “Ye ca atītā sambuddhā, ye ca buddhā anāgatā;
  Yo cetarahi sambuddho, bahūnaṃ sokanāsano.
  “Sabbe saddhammagaruno, vihaṃsu viharanti ca;
  Athopi viharissanti, esā buddhāna dhammatā.
  “Tasmā hi attakāmena, mahattamabhikaṅkhatā;
  Saddhammo garukātabbo, saraṃ buddhāna sāsanan”ti.
   “Idamavoca, bhikkhave, brahmā sahampati. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Atha khvāhaṃ, bhikkhave, brahmuno ca ajjhesanaṃ viditvā attano ca patirūpaṃ yvāyaṃ dhammo mayā abhisambuddho tameva dhammaṃ sakkatvā garuṃ katvā upanissāya vihāsiṃ. Yato ca kho, bhikkhave, saṅghopi mahattena samannāgato, atha me saṅghepi gāravo”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):