經號:   
   (AN.3.142 更新)
增支部3集142經/馬中超越的馬經(莊春江譯)[SA.918]
  「比丘們!我將教導三種馬中超越的馬與三種人中超越的馬,你們要聽它!你們要好好作意!我將說。」「是的,大德!」那些比丘回答世尊。世尊說這個:
  「比丘們!而哪三種是馬中超越的馬?比丘們!這裡,某一種馬中超越的馬是速度具足的、非容色具足的、非高與寬具足的。比丘們!又,這裡,某一種馬中超越的馬是速度具足的與容色具足的、非高與寬具足的。比丘們!又,這裡,某一種馬中超越的馬是速度具足的、容色具足的、非高與寬具足的,比丘們!這是三種馬中超越的馬。
  比丘們!而哪三種是人中超越的馬?比丘們!這裡,某一種人中超越的馬是速度具足的、非容色具足的、非高與寬具足的。比丘們!又,這裡,某一種人中超越的馬是速度具足的與容色具足的、非高與寬具足的。比丘們!又,這裡,某一種人中超越的馬是速度具足的、容色具足的、高與寬具足的。
  比丘們!而怎樣人中超越的馬是速度具足的、非容色具足的、非高與寬具足的?比丘們!這裡,比丘以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者,我說這是關於他的速度。又,在阿毘達磨、阿毘毘奈耶上被問問題,放棄不回答,我說這是關於他的無容色。又,不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的無高與寬,比丘們!這樣,人中超越的馬是速度具足的、非容色具足的、非高與寬具足的。
  比丘們!而怎樣人中超越的馬是速度具足的與容色具足的、非高與寬具足的?比丘們!這裡,比丘以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者,我說這是關於他的速度。又,在阿毘達磨、阿毘毘奈耶上被問問題,回答不放棄,我說這是關於他的容色。又,不是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的無高與寬,比丘們!這樣,人中超越的馬是速度具足的、容色具足的、非高與寬具足的。
  比丘們!而怎樣人中超越的馬是速度具足的、容色具足的、高與寬具足的?比丘們!這裡,比丘以五下分結的滅盡,成為化生者、在那裡般涅槃者、不從那個世間返還者,我說這是關於他的速度。又,在阿毘達磨、阿毘毘奈耶上被問問題,回答不放棄,我說這是關於他的容色。又,是衣服、施食、臥坐處、病人需物、醫藥必需品的利得者,我說這是關於他的高與寬,比丘們!這樣,人中超越的馬是速度具足的、容色具足的、高與寬具足的。比丘們!這是三種人中超越的馬。」
AN.3.142/ 9. Assaparassasuttaṃ
   142. “Tayo ca, bhikkhave, assaparasse desessāmi tayo ca purisaparasse. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Katame ca, bhikkhave, tayo assaparassā? Idha, bhikkhave, ekacco assaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco assaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo assaparassā.
   “Katame ca, bhikkhave, tayo purisaparassā? Idha, bhikkhave, ekacco purisaparasso javasampanno hoti; na vaṇṇasampanno na ārohapariṇāhasampanno. Idha pana, bhikkhave, ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca; na ārohapariṇāhasampanno. Idha pana, bhikkhave ekacco purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca.
   “Kathañca bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhiviniye pañhaṃ puṭṭho saṃsādeti, no vissajjeti. Idamassa na vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajja-parikkhārānaṃ Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno hoti; na vaṇṇasampanno, na ārohapariṇāhasampanno.
   “Kathañca, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca, na ārohapariṇāhasampanno? Idha, bhikkhave, bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa na ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti; vaṇṇasampanno ca, na ārohapariṇāhasampanno.
   “Kathañca bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca? Idha, bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā. Idamassa javasmiṃ vadāmi. Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti, no saṃsādeti. Idamassa vaṇṇasmiṃ vadāmi. Lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānaṃ. Idamassa ārohapariṇāhasmiṃ vadāmi. Evaṃ kho, bhikkhave, purisaparasso javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca. Ime kho, bhikkhave, tayo purisaparassā”ti. Navamaṃ.
漢巴經文比對(莊春江作):