經號:   
   (AN.3.128 更新)
增支部3集128經/手者經(莊春江譯)[SA.594]
  有一次世尊住在舍衛城祇樹林給孤獨園。
  那時,在夜已深時,容色絕佳的手者天子使整個祇樹林發光後,來見世尊。抵達後:「我將要站在世尊的面前。」就下沈、就沈沒,不能夠住立,猶如酥或油被注入沙中就下沈、就沈沒,不能夠住立。同樣的,手者天子:「我將要站在世尊的面前。」就下沈、就沈沒,不能夠住立。
  那時,世尊對手者天子說這個:「手者!請你化個體作粗的。」「是的,大德!」手者天子回答世尊後,化個體作粗的後,向世尊問訊後、在一旁站立。世尊對在一旁站立的手者天子說這個:
  「手者!凡以前生為人對你是熟悉的(有用的)諸法,是否那些法現在對你是熟悉的呢?」「大德!凡以前生為人對我是熟悉的諸法,那些法現在對我是熟悉的,大德!凡以前生為人對我是不熟悉的諸法,那些法現在對我是熟悉的。大德!猶如世尊現在住於被比丘、比丘尼、優婆塞優婆夷、國王、國王的大臣、外道、外道弟子雜繞。同樣的,大德!我住於被諸天子雜繞。大德!諸天子從遠處來到手者天子的面前:『我們將要聽聞法。』大德!命終的我對三法是不厭足的、不退縮的,對哪三個?大德!命終的我對世尊的看見是不厭足的、不退縮的;大德!命終的我對正法的聽聞是不厭足的、不退縮的;大德!命終的我對僧團的侍奉是不厭足的、不退縮的,大德!命終的我對這三法是不厭足的、不退縮的。」
  「我對世尊的看見,決不到達厭足,
   以及對僧團的侍奉,對正法的聽聞。
   學習著增上戒,樂於在正法的聽聞上,
   對三法的不厭足,手者已到達無煩天。」
AN.3.128/ 5. Hatthakasuttaṃ
   128. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā– “bhagavato purato ṭhassāmī”ti osīdatimeva saṃsīdatimeva, na sakkoti saṇṭhātuṃ. Seyyathāpi nāma sappi vā telaṃ vā vālukāya āsittaṃ osīdatimeva saṃsīdatimeva, na saṇṭhāti; evamevaṃ hatthako devaputto– “bhagavato purato ṭhassāmī”ti osīdatimeva saṃsīdatimeva, na sakkoti saṇṭhātuṃ.
   Atha kho bhagavā hatthakaṃ devaputtaṃ etadavoca – “oḷārikaṃ, hatthaka, attabhāvaṃ abhinimmināhī”ti “Evaṃ, bhante”ti, kho hatthako devaputto bhagavato paṭissutvā oḷārikaṃ attabhāvaṃ abhinimminitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho hatthakaṃ devaputtaṃ bhagavā etadavoca–
   “Ye te, hatthaka, dhammā pubbe manussabhūtassa pavattino ahesuṃ, api nu te te dhammā etarahi pavattino”ti? “Ye ca me, bhante, dhammā pubbe manussabhūtassa pavattino ahesuṃ, te ca me dhammā etarahi pavattino; ye ca me, bhante, dhammā pubbe manussabhūtassa nappavattino ahesuṃ, te ca me dhammā etarahi pavattino. Seyyathāpi, bhante, bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi; evamevaṃ kho ahaṃ, bhante, ākiṇṇo viharāmi devaputtehi. Dūratopi, bhante, devaputtā āgacchanti hatthakassa devaputtassa santike ‘dhammaṃ sossāmā’ti. Tiṇṇāhaṃ, bhante, dhammānaṃ atitto appaṭivāno kālaṅkato. Katamesaṃ tiṇṇaṃ? Bhagavato ahaṃ, bhante, dassanassa atitto appaṭivāno kālaṅkato; saddhammasavanassāhaṃ, bhante, atitto appaṭivāno kālaṅkato; saṅghassāhaṃ, bhante, upaṭṭhānassa atitto appaṭivāno kālaṅkato. Imesaṃ kho ahaṃ, bhante, tiṇṇaṃ dhammānaṃ atitto appaṭivāno kālaṅkato”ti.
  “Nāhaṃ bhagavato dassanassa, tittimajjhagā kudācanaṃ;
  Saṅghassa upaṭṭhānassa, saddhammasavanassa ca.
  “Adhisīlaṃ sikkhamāno, saddhammasavane rato;
  Tiṇṇaṃ dhammānaṃ atitto, hatthako avihaṃ gato”ti. Pañcamaṃ.
漢巴經文比對(莊春江作):