經號:   
   (AN.3.102 更新)
增支部3集102經/塵垢洗滌者經(莊春江譯)[SA.1246]
  「比丘們!金有粗的隨雜染:塵垢、沙、砂礫、礫石,塵垢洗滌者或塵垢洗滌者的徒弟散播它到木槽中後,洗滌、清洗、洗淨。在那個已捨斷時,在那個已作終結時,金有中俱行的隨雜染:細砂礫、粗沙,塵垢洗滌者或塵垢洗滌者的徒弟洗滌、清洗、洗淨。在那個已捨斷時,在那個已作終結時,金有細俱行的隨雜染:細沙、黑點,塵垢洗滌者或塵垢洗滌者的徒弟洗滌、清洗、洗淨。在那個已捨斷時,在那個已作終結時,更進一步金沙將住留。金匠或金匠弟子放那個金入坩鍋後,吹、搧、除去,那個已吹、已搧、已除去的金濁穢未被除去,是不柔軟的,同時也是不適合作業的、不極光淨的與易破壞的,以及不正確地來到作業。比丘們!有那個時候:凡金匠或金匠弟子對那個金吹、搧、除去,那個已吹、已搧、已除去的金濁穢被除去,成為柔軟的、適合作業的、極光淨的、不易破壞的,正確地來到作業。而凡希望一一裝飾製品:不論薄片,不論耳環,不論項鍊,不論金花鬘,它隨成為他的目的。
  同樣的,比丘們!專修增上心的比丘有粗的隨雜染:身惡行、語惡行、意惡行,有心、有能力之類的比丘對那個捨斷、驅離、作終結、使之走到不存在。在那個已捨斷時,在那個已作終結時,專修增上心的比丘有中俱行的隨雜染:欲尋、惡意尋、加害尋,有心、有能力之類的比丘捨斷、驅離、作終結、使之走到不存在。在那個已捨斷時,在那個已作終結時,專修增上心的比丘有細俱行的隨雜染:親族尋、地方尋、不被輕蔑關聯的尋,有心、有能力之類的比丘捨斷、驅離、作終結、使之走到不存在。在那個已捨斷時,在那個已作終結時,更進一步法尋將住留,那個定是不寂靜的,同時也不勝妙的,是未得安息的、未達統一的、進入被有行折伏後妨礙狀態的。比丘們!有那個時候:凡那個心就自身內在安頓,平靜,成為專一的,入定,那個定是寂靜的、勝妙的、已得安息的、已達統一的、不進入被有行折伏後妨礙狀態的,而為了神通的作證使心轉向一一能被神通作證的法,在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我體驗各種神通種類:是一個後變成多個,又,是多個後變成一個;現身、隱身、穿牆、穿壘、穿山無阻礙地行走猶如在虛空中;在地中作浮沈猶如在水中,又,在不被破裂的水上行走猶如在地上;在空中以盤腿來去猶如有翅膀的鳥,又,以手碰觸、撫摸這些這麼大神通力、這麼大威力的日月;以身體行使自在直到梵天世界。』在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我以清淨、超越常人的天耳界聽到二者的聲音:「天與人,以及在遠處、近處。」』在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我對其他眾生、其他個人以心熟知心後知道:有貪的心為「有貪的心」,知道離貪的心為「離貪的心」;知道有瞋的心為「有瞋的心」,知道離瞋的心為「離瞋的心」;知道有癡的心為「有癡的心」,知道離癡的心為「離癡的心」;知道收斂的心為「收斂的心」,知道散亂的心為「散亂的心」;知道廣大的心為「廣大的心」,知道非廣大的心為「非廣大的心」;知道有更上的心為「有更上的心」,知道無更上的心為「無更上的心」;知道得定的心為「得定的心」,知道未得定的心為「未得定的心」;知道已解脫的心為「已解脫的心」,知道未解脫的心為「未解脫的心」。』在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我回憶(隨念)許多前世住處,即:一生、二生、三生、四生、五生、十生、二十生、三十生、四十生、五十生、百生、千生、十萬生、許多壞劫、許多成劫、許多壞成劫:「在那裡我是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後我出生在那裡,在那裡我又是這樣的名、這樣的姓氏、這樣的容色、這樣的食物、這樣的苦樂感受、這樣的壽長,那位從那裡死後被再生在這裡。」像這樣,他能回憶許多有行相的、有境遇的前世住處。』在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生:「確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生苦界惡趣下界、地獄,又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生善趣、天界。」像這樣,他能以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中,知道依業到達的眾生。』在處一一存在時,都一一在那裡到達有能力見證的狀態。
  如果他希望:『願我以諸的滅盡,以證智自作證後,在當生中能進入後住於無漏心解脫慧解脫。』在處一一存在時,都一一在那裡到達有能力見證的狀態。」[≃AN.5.23]
AN.3.102/ 10. Paṃsudhovakasuttaṃ
   102. “Santi bhikkhave, jātarūpassa oḷārikā upakkilesā paṃsuvālukā sakkharakaṭhalā. Tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā doṇiyaṃ ākiritvā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa majjhimasahagatā upakkilesā sukhumasakkharā thūlavālukā. Tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa sukhumasahagatā upakkilesā sukhumavālukā kāḷajallikā. Tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati. Tasmiṃ pahīne tasmiṃ byantīkate athāparaṃ suvaṇṇasikatāvasissanti. Tamenaṃ suvaṇṇakāro vā suvaṇṇakārantevāsī vā jātarūpaṃ mūsāyaṃ pakkhipitvā dhamati sandhamati niddhamati Taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ, na ceva mudu hoti na ca kammaniyaṃ, na ca pabhassaraṃ pabhaṅgu ca, na ca sammā upeti kammāya. Hoti so, bhikkhave, samayo yaṃ suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ dhamati sandhamati niddhamati. Taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ niddhantakasāvaṃ, mudu ca hoti kammaniyañca pabhassarañca, na ca pabhaṅgu, sammā upeti kammāya. Yassā yassā ca pilandhanavikatiyā ākaṅkhati– yadi paṭṭikāya, yadi kuṇḍalāya, yadi gīveyyake, yadi suvaṇṇamālāya– tañcassa atthaṃ anubhoti.
   “Evamevaṃ kho, bhikkhave, santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṃsāvitakko, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā ñātivitakko janapadavitakko anavaññattipaṭisaṃyutto vitakko, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Tasmiṃ pahīne tasmiṃ byantīkate athāparaṃ dhammavitakkāvasissati. So hoti samādhi na ceva santo na ca paṇīto nappaṭippassaddhaladdho na ekodibhāvādhigato sasaṅkhāraniggayhavāritagato hoti. So, bhikkhave, samayo yaṃ taṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodi hoti samādhiyati. So hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato. Yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati– ‘anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ– ekopi hutvā bahudhā assaṃ, bahudhāpi hutvā eko assaṃ; āvibhāvaṃ, tirobhāvaṃ; tirokuṭṭaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṃ kareyyaṃ, seyyathāpi udake; udakepi abhijjamāne gaccheyyaṃ, seyyathāpi pathaviyaṃ; ākāsepi pallaṅkena kameyyaṃ seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ; yāva brahmalokāpi kāyena vasaṃ vatteyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati– ‘dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre santike cā’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati– ‘parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ– sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ; sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ; samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ; saṃkhittaṃ vā cittaṃ saṃkhittaṃ cittanti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ; mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ; sa-uttaraṃ vā cittaṃ sa-uttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ; samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ; vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati ‘anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe– amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapannoti, iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati– ‘dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyaṃ– ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannāti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajāneyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane.
   “So sace ākaṅkhati– ‘āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyan’ti, tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati-āyatane”ti. Dasamaṃ.
漢巴經文比對(莊春江作):
  「淨心進向比丘(SA.1246)」,南傳作「專修增上心的比丘」(adhicittamanuyuttassa bhikkhuno),菩提比丘長老英譯為「專心於較高之心的比丘」(a bhikkhu is devoted to the higher mind)。按:《滿足希求》以「止觀的心」(samathavipassanācittaṃ)解說「增上心」。
  「有善法覺(SA.1246)」,南傳作「法尋將住留」(dhammavitakkāvasissati),菩提比丘長老英譯為「在那裡留下與法連結的心思」(there remain thoughts connected with the Dhamma)。按:《滿足希求》說,「法尋」為「十種毘婆舍那隨雜染尋」(dasavipassanupakkilesavitakkā),但長老認為這似乎也意味著對教導或禪修主題(meditation subject)的深思。