經號:   
   (AN.3.93 更新)
(10) 5.一鍋鹽品
增支部3集93經/緊急經(莊春江譯)
  「比丘們!有這三種農夫屋主緊急應做的工作,哪三種呢?
  比丘們!這裡,農夫屋主迅速作田的善耕、善耙勻;迅速作田的善耕、善耙勻後,迅速播種;迅速播種後,迅速灌溉與排水,這些是農夫屋主的三種緊急應做工作。
  比丘們!那位農夫屋主沒有神通或威力:『令我的穀物就在今天生出!令它們就在明天成熟(胎)!令它們就在後天結穗(熟)!』比丘們!但那位農夫屋主的那些穀物隨時節變化,有生出、成熟、結穗之時。同樣的,比丘們!有這三種比丘緊急應做的工作,哪三種呢?增上戒學之受持增上心學之受持、增上慧學之受持,這些是比丘的三種緊急應做工作。
  比丘們!那位比丘沒有神通或威力:『令我的心就在今天不執取後從諸被解脫!或明天或後天。』比丘們!而有那個時後:凡當那位比丘學增上戒,及學增上心,及學增上慧時,不執取後心從諸被解脫。
  比丘們!因此,在這裡,應該被這麼學:『我們要在增上戒學之受持上有強烈的欲意,要在增上心學之受持上有強烈的欲意,要在增上慧學之受持上有強烈的欲意。』比丘們!應該被你們這麼學。」
(10) 5. Loṇakapallavaggo
AN.3.93/ 1. Accāyikasuttaṃ
   93. “Tīṇimāni bhikkhave, kassakassa gahapatissa accāyikāni karaṇīyāni. Katamāni tīṇi? Idha, bhikkhave, kassako gahapati sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karoti sumatikataṃ. Sīghaṃ sīghaṃ khettaṃ sukaṭṭhaṃ karitvā sumatikataṃ sīghaṃ sīghaṃ bījāni patiṭṭhāpeti. Sīghaṃ sīghaṃ bījāni patiṭṭhāpetvā sīghaṃ sīghaṃ udakaṃ abhinetipi apanetipi. Imāni kho, bhikkhave, tīṇi kassakassa gahapatissa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, kassakassa gahapatissa natthi sā iddhi vā ānubhāvo vā– ‘ajjeva me dhaññāni jāyantu, sveva gabbhīni hontu, uttarasveva paccantū’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa kassakassa gahapatissa tāni dhaññāni utupariṇāmīni jāyantipi gabbhīnipi honti paccantipi.
   “Evamevaṃ kho, bhikkhave, tīṇimāni bhikkhussa accāyikāni karaṇīyāni. Katamāni tīṇi? Adhisīlasikkhāsamādānaṃ, adhicittasikkhāsamādānaṃ, adhipaññāsikkhāsamādānaṃ– imāni kho, bhikkhave, tīṇi bhikkhussa accāyikāni karaṇīyāni. Tassa kho taṃ, bhikkhave, bhikkhuno natthi sā iddhi vā anubhāvo vā– ‘ajjeva me anupādāya āsavehi cittaṃ vimuccatu sve vā uttarasve vā’ti. Atha kho, bhikkhave, hoti so samayo yaṃ tassa bhikkhuno adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato anupādāya āsavehi cittaṃ vimuccati.
   “Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo chando bhavissati adhicittasikkhāsamādāne tibbo chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):