經號:   
   (AN.3.91 更新)
增支部3集91經/三學經第二(莊春江譯)
  「比丘們!有這三學,哪三個呢?增上戒學、增上心學、增上慧學。
  比丘們!而什麼是增上戒學?比丘們!這裡,比丘是持戒者……(中略)在諸學處上受持後學習,比丘們!這被稱為增上戒學。
  比丘們!而什麼是增上心學?比丘們!這裡,比丘從離欲……(中略)進入後住於[不苦不樂,由平靜而遍淨之念的]第四禪,比丘們!這被稱為增上心學。
  比丘們!而什麼是增上慧學?比丘們!這裡,比丘以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫,比丘們!這被稱為增上慧學。
  比丘們!這些是三學。
  增上戒、增上心、增上慧,
  活力、剛毅、堅決果斷的禪修者,正念、根已守護者能行。
  後如前那樣地,前如後那樣地,
  上如下那樣地,下如上那樣地。
  夜晚如白天那樣地,白天如夜晚那樣地,
  以無量三昧,能征服所有方向。
  他們稱那是有學道跡,也是清淨行,
  他們稱你是世間中的正覺者、明智者、到達行道終點者
  以識之滅,渴愛之滅盡的解脫者,
  如燈火之熄滅,那是心的解脫。」
AN.3.91/ 10. Dutiyasikkhattayasuttaṃ
   91. “Tisso imā, bhikkhave, sikkhā. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā.
   “Katamā ca, bhikkhave, adhisīlasikkhā? Idha, bhikkhave, bhikkhu sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu. Ayaṃ vuccati, bhikkhave, adhisīlasikkhā.
   “Katamā ca, bhikkhave, adhicittasikkhā? Idha, bhikkhave, bhikkhu vivicceva kāmehi …pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhicittasikkhā.
   “Katamā ca, bhikkhave, adhipaññāsikkhā? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ayaṃ vuccati, bhikkhave, adhipaññā sikkhā. Imā kho, bhikkhave, tisso sikkhā”ti.
  “Adhisīlaṃ adhicittaṃ, adhipaññañca vīriyavā;
  Thāmavā dhitimā jhāyī, sato guttindriyo care.
  “Yathā pure tathā pacchā, yathā pacchā tathā pure;
  Yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho.
  “Yathā divā tathā rattiṃ, yathā rattiṃ tathā divā;
  Abhibhuyya disā sabbā, appamāṇasamādhinā.
  “Tamāhu sekhaṃ paṭipadaṃ, atho saṃsuddhacāriyaṃ.
  Tamāhu loke sambuddhaṃ, dhīraṃ paṭipadantaguṃ.
  “Viññāṇassa nirodhena, taṇhākkhayavimuttino;
  Pajjotasseva nibbānaṃ, vimokkho hoti cetaso”ti. Dasamaṃ.
漢巴經文比對(莊春江作):
  「到達行道終點者」(paṭipadantaguṃ, paṭipadā+anta+gu),菩提比丘長老英譯為「已完成實行者」(who has fulfilled the practice)。按:《滿足希求》以「到達行道邊(終點)者」(paṭipattiyā antaṃ gataṃ)解說,今準此譯。