經號:   
   (AN.3.89 更新)
增支部3集89經/學經第三(莊春江譯)
  「比丘們!這一百五十餘條學處一個月兩次進行誦說,愛惜自己的善男子在那裡學習,比丘們!在那裡,這三學行這所有之總攝,哪三個呢?增上戒學、增上心學、增上慧學,比丘們!在那裡,這三學行這所有之總攝。
  比丘們!這裡,比丘在戒上是全分行者,在定上是全分行者,在慧上是全分行者,凡那些小隨小學處他也犯,他也出罪,那是什麼原因呢?因為,比丘們!這裡,我不說他不可能,但凡那些梵行的基礎、符合梵行的學處,在那裡,他有堅固的戒與住立的戒,在諸學處上受持後學習,他以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫;抑或他未到達、未貫通,以五下分結的滅盡,成為中般涅槃者;抑或他未到達、未貫通,以五下分結的滅盡,成為生般涅槃者;抑或他未到達、未貫通,以五下分結的滅盡,成為無行般涅槃者;抑或他未到達、未貫通,以五下分結的滅盡,成為有行般涅槃者;抑或他未到達、未貫通,以五下分結的滅盡,成為上流到阿迦膩吒者;抑或他未到達、未貫通,以三結的遍盡,以貪、瞋、癡薄的狀態,為一來者,只回來這個世間一次後,作苦的終結;抑或他未到達、未貫通,以三結的遍盡,為一種子者,只再生為人一次後,作苦的終結;抑或他未到達、未貫通,以三結的遍盡,為良家到良家者,二、三個良家的流轉輪迴後,作苦的終結;抑或他未到達、未貫通,以三結的遍盡為最多七次者,最多七次在天上與人間流轉輪迴後,作苦的終結。
  比丘們!這樣,全分行者完全成功,一分行者則一[部]分,比丘們!像這樣,我說學處是功不唐捐的。」
AN.3.89/ 8. Tatiyasikkhāsuttaṃ
   89. “Sādhikamidaṃ bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā– imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
   “Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā, rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Taṃ vā pana anabhisambhavaṃ appaṭivijjhaṃ tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti, sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti.
   “Iti kho, bhikkhave, paripūraṃ paripūrakārī ārādheti padesaṃ padesakārī. Avañjhānitvevāhaṃ bhikkhave, sikkhāpadāni vadāmī”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「未等覺者(SA.821)」,南傳作「未到達、未貫通」(anabhisambhavaṃ appaṭivijjhaṃ),菩提比丘長老英譯「未到達與洞察此」(does not attain and penetrate this)。