經號:   
   (AN.3.88 更新)
增支部3集88經/學經第二(莊春江譯)
  「比丘們!這一百五十餘條學處一個月兩次進行誦說,愛惜自己善男子在那裡學習,比丘們!在那裡,這三學行這所有之總攝,哪三個呢?增上戒學、增上心學、增上慧學,比丘們!在那裡,這三學行這所有之總攝。
  比丘們!這裡,比丘在戒上是全分行者,在定上是適量行者,在慧上是適量行者,凡那些小隨小學處他也犯,他也出罪,那是什麼原因呢?因為,比丘們!這裡,我不說他不可能,但凡那些梵行的基礎、符合梵行的學處,在那裡,他有堅固的戒與住立的戒,在諸學處上受持後學習,他以三結的遍盡,為最多七次者,最多七次在天上與人間流轉輪迴後作苦的終結;他以三結的遍盡,為良家到良家者,二、三個良家的流轉輪迴後,作苦的終結;他以三結的遍盡,為一種子者,只再生為人一次後,作苦的終結;他以三結的遍盡,以貪、瞋、癡薄的狀態,為一來者,只回來這個世間一次後,作苦的終結。
  比丘們!又,這裡,比丘在戒上是全分行者,在定上是全分行者,在慧上是適量行者,凡那些小隨小學處他也犯,他也出罪,那是什麼原因呢?因為,比丘們!這裡,我不說不可能,但凡那些梵行的基礎、符合梵行的學處,在那裡,他有堅固的戒與住立的戒,在諸學處上受持後學習,他以五下分結的滅盡,成為上流到阿迦膩吒者;他以五下分結的滅盡,成為有行般涅槃者;他以五下分結的滅盡,成為無行般涅槃者;他以五下分結的滅盡,成為生般涅槃者:他以五下分結的滅盡,成為中般涅槃者。
  比丘們!又,這裡,比丘在戒上是全分行者,在定上是全分行者,在慧上是全分行者,他有堅固的戒與住立的戒,在諸學處上受持後學習,他以諸的滅盡,以證智自作證後,在當生中進入後住於無漏心解脫慧解脫
  比丘們!這樣,一分行者一[部]分成功,全分行者則全部,比丘們!像這樣,我說學處是功不唐捐的。」
AN.3.88/ 7. Dutiyasikkhāsuttaṃ
   88. “Sādhikamidaṃ, bhikkhave, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati yattha attakāmā kulaputtā sikkhanti. Tisso imā, bhikkhave, sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati. Katamā tisso? Adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā– imā kho, bhikkhave, tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
   “Idha, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ mattaso kārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So tiṇṇaṃ saṃyojanānaṃ parikkhayā sattakkhattuparamo hoti Sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā kolaṃkolo hoti, dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā ekabījī hoti, ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti. So tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti.
   “Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattaso kārī. So yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi. Taṃ kissa hetu? Na hi mettha, bhikkhave, abhabbatā vuttā. Yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā uddhaṃsoto akaniṭṭhagāmī. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upahaccaparinibbāyī hoti. So pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā antarāparinibbāyī hoti.
   “Idha pana, bhikkhave, bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya paripūrakārī. So yāni tāni dhuvasīlo ca hoti ṭhitasīlo ca, samādāya sikkhati sikkhāpadesu. So āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati.
   “Iti kho, bhikkhave, padesaṃ padesakārī ārādheti, paripūraṃ paripūrakārī, avañjhāni tvevāhaṃ, bhikkhave, sikkhāpadāni vadāmī”ti. Sattamaṃ.
漢巴經文比對(莊春江作):