經號:   
   (AN.3.85 更新)
增支部3集85經/跋耆族之子經(莊春江譯)
  有一次世尊住在毘舍離大林重閣講堂。
  那時,某位跋耆族之子的比丘去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的那位跋耆族之子的比丘對世尊說這個:
  「大德!這一百五十餘條學處一個月兩次進行誦說,大德!這裡,我不能學。」
  「比丘!那麼,你能在三學上:在增上戒學上、在增上心學上、在增上慧學上學嗎?」
  「大德!我能在三學上:在增上戒學上、在增上心學上、在增上慧學上學。」
  「比丘!那麼,這裡,你要在三學上:在增上戒學上、在增上心學上、在增上慧學上學。比丘!由於你將學增上戒、將學增上心、將學增上慧,比丘!當學增上戒、學增上心、學增上慧時,你的貪必將被捨斷、瞋必將被捨斷、癡必將被捨斷;以貪的捨斷、以瞋的捨斷、以癡的捨斷,凡不善的,你必將不作;凡惡的,你必將不親近。」
  那時,過些時候,那位比丘學增上戒、學增上心、學增上慧。當學增上戒、學增上心、學增上慧時,貪已被捨斷、瞋已被捨斷、癡已被捨斷;以貪的捨斷、以瞋的捨斷、以癡的捨斷,凡不善的,不作;凡惡的,不親近。
AN.3.85/ 4. Vajjiputtasuttaṃ
   85. Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho aññataro vajjiputtako bhikkhu yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so vajjiputtako bhikkhu bhagavantaṃ etadavoca– “sādhikamidaṃ, bhante, diyaḍḍhasikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati. Nāhaṃ bhante, ettha sakkomi sikkhitun”ti. “Sakkhissasi pana tvaṃ, bhikkhu, tīsu sikkhāsu sikkhituṃ– adhisīlasikkhāya, adhicittasikkhāya adhipaññāsikkhāyā”ti? “Sakkomahaṃ, bhante, tīsu sikkhāsu sikkhituṃ– adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāyā”ti. “Tasmātiha tvaṃ, bhikkhu, tīsu sikkhāsu sikkhassu– adhisīlasikkhāya, adhicittasikkhāya, adhipaññāsikkhāya”.
   “Yato kho tvaṃ, bhikkhu, adhisīlampi sikkhissasi, adhicittampi sikkhissasi, adhipaññampi sikkhissasi, tassa tuyhaṃ bhikkhu adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyissati, doso pahīyissati, moho pahīyissati. So tvaṃ rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ na taṃ karissasi, yaṃ pāpaṃ na taṃ sevissasī”ti.
   Atha kho so bhikkhu aparena samayena adhisīlampi sikkhi, adhicittampi sikkhi, adhipaññampi sikkhi. Tassa adhisīlampi sikkhato adhicittampi sikkhato adhipaññampi sikkhato rāgo pahīyi, doso pahīyi, moho pahīyi. So rāgassa pahānā dosassa pahānā mohassa pahānā yaṃ akusalaṃ taṃ nākāsi, yaṃ pāpaṃ taṃ na sevīti. Catutthaṃ.
漢巴經文比對(莊春江作):