增支部3集83經/驢子經(莊春江譯)
「
比丘們!猶如驢子在牛群後面緊跟隨,心想:『我也是被調馴的,我也是被調馴的。』牠那樣的顏色不是如同牛的,牠那樣的聲音不是如同牛的,牠那樣的腳不是如同牛的,牠只在牛群後面緊跟隨,心想:『我也是被調馴的,我也是被調馴的。』同樣的,比丘們!這裡,有一類比丘在比丘
僧團後面緊跟隨,心想:『我也是比丘,我也是比丘。』他在增上戒學之
受持上那樣的意欲不如同其他比丘,他在
增上心學之受持上那樣的意欲不如同其他比丘,他在增上慧學之受持上那樣的意欲不如同其他比丘,他只在比丘僧團後面緊跟隨,心想:『我也是比丘,我也是比丘。』
比丘們!因此,在這裡,應該被這麼學:『我們要在增上戒學之受持上有強烈的欲意,我們要在增上心學之受持上有強烈的欲意,我們要在增上慧學之受持上有強烈的欲意。』比丘們!應該被你們這麼學。」
AN.3.83/
2. Gadrabhasuttaṃ
83. “Seyyathāpi, bhikkhave, gadrabho gogaṇaṃ piṭṭhito piṭṭhito anubandho hoti– ‘ahampi dammo, ahampi dammo’ti. Tassa na tādiso vaṇṇo hoti seyyathāpi gunnaṃ, na tādiso saro hoti seyyathāpi gunnaṃ, na tādisaṃ padaṃ hoti seyyathāpi gunnaṃ. So gogaṇaṃyeva piṭṭhito piṭṭhito anubandho hoti– ‘ahampi dammo, ahampi dammo’”ti.
“Evamevaṃ kho, bhikkhave, idhekacco bhikkhu bhikkhusaṅghaṃ piṭṭhito piṭṭhito anubandho hoti– ‘ahampi bhikkhu, ahampi bhikkhū’ti. Tassa na tādiso chando hoti adhisīlasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhicittasikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ, na tādiso chando hoti adhipaññāsikkhāsamādāne seyyathāpi aññesaṃ bhikkhūnaṃ. So bhikkhusaṅghaṃyeva piṭṭhito piṭṭhito anubandho hoti– ‘ahampi bhikkhu, ahampi bhikkhū’”ti.
“Tasmātiha bhikkhave, evaṃ sikkhitabbaṃ– ‘tibbo no chando bhavissati adhisīlasikkhāsamādāne, tibbo no chando bhavissati adhicittasikkhāsamādāne, tibbo no chando bhavissati adhipaññāsikkhāsamādāne’ti. Evañhi vo, bhikkhave, sikkhitabban”ti. Dutiyaṃ.