經號:   
   (AN.3.80 更新)
增支部3集80經/香種類經(莊春江譯)[SA.1073, AA.23.5]
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的尊者阿難對世尊說這個:
  「大德!有這三個香種類,只順風走到芳香,非逆風,哪三個?根香、樹心香、花香,大德!這三個香種類只順風走到芳香,非逆風。大德!有某種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香嗎?」
  「阿難!有某種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香。」「大德!但又哪種香香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香?」
  「阿難!這裡,凡在村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者,是離未給予而取者,是離邪淫者,是離妄語者,是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、以親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者,在那個方向沙門婆羅門們稱讚:『在那個名字的村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者,是離未給予而取者,是離邪淫者,是離妄語者,是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、以親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者。』天神們也對那個稱讚:『在那個名字的村落或城鎮,女子或男子是歸依佛者,是歸依法者,是歸依僧團者,是離殺生者……(中略)是離榖酒、果酒、酒放逸處者,是持戒者、善法者,以離慳垢心居住俗家,是自由施捨者、以親手施與者、樂於棄捨者、回應乞求者、樂於布施物均分者。』阿難!這是那種香種類,順風走到芳香,逆風也走到芳香,順風逆風都走到芳香。」
  「花香逆風不到達,也非檀香冷凌香、茉莉,
   而善的香逆風到達,善人對一切方向散發香味。」
AN.3.80/ 9. Gandhajātasuttaṃ
   80. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca–
   “Tīṇimāni, bhante, gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Katamāni tīṇi? Mūlagandho, sāragandho, pupphagandho– imāni kho, bhante, tīṇi gandhajātāni, yesaṃ anuvātaṃyeva gandho gacchati, no paṭivātaṃ. Atthi nu kho, bhante, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
   “Atthānanda, kiñci gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti. “Katamañca pana, bhante, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti?
   “Idhānanda yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato.
   “Tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’”ti.
   “Devatāpissa vaṇṇaṃ bhāsanti– ‘amukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti, dhammaṃ saraṇaṃ gato hoti, saṅghaṃ saraṇaṃ gato hoti, pāṇātipātā paṭivirato hoti …pe… surāmerayamajjapamādaṭṭhānā paṭivirato hoti, sīlavā hoti kalyāṇadhammo, vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato’ti. Idaṃ kho taṃ, ānanda, gandhajātaṃ yassa anuvātampi gandho gacchati, paṭivātampi gandho gacchati, anuvātapaṭivātampi gandho gacchatī”ti.
  “Na pupphagandho paṭivātameti, na candanaṃ tagaramallikā vā.
   Satañca gandho paṭivātameti, sabbā disā sappuriso pavāyatī”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「冷凌香」(tagara),有譯作「纈草」者。