經號:   
   (AN.3.79 更新)
增支部3集79經/戒與禁制經(莊春江譯)
  那時,尊者阿難去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的尊者阿難說這個:「阿難!一切戒與禁制、活命、梵行為核心的現起,是有結果的?」「不,大德!在這裡,非一向地。」「阿難!那樣的話,請你解釋。」
  「大德!凡當他實行戒與禁制、活命、梵行為核心的現起時,諸不善法增加,諸善法衰退,像這樣的戒與禁制、活命、梵行為核心的現起,是無結果的。大德!凡當他實行戒與禁制、活命、梵行為核心的現起時,諸不善法衰退,諸善法增加,像這樣的戒與禁制、活命、梵行為核心的現起,是有結果的。」尊者阿難說這個,大師是認可者。
  那時,尊者阿難[想]:「大師是我的認可者。」從座位起來、向世尊問訊、作右繞後,離開。那時,世尊在尊者阿難離開不久,召喚比丘們:「比丘們!阿難是有學,還有,在慧上完全相同形色者會是不容易得的。」
AN.3.79/ 8. Sīlabbatasuttaṃ
   79. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca– “sabbaṃ nu kho, ānanda, sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalan”ti? “Na khvettha, bhante, ekaṃsenā”ti. “Tena hānanda, vibhajassū”ti.
   “Yañhissa, bhante, sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ aphalaṃ. Yañca khvāssa, bhante, sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ sevato akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti, evarūpaṃ sīlabbataṃ jīvitaṃ brahmacariyaṃ upaṭṭhānasāraṃ saphalan”ti. Idamavoca āyasmā ānando; samanuñño satthā ahosi.
   Atha kho āyasmā ānando “samanuñño me satthā”ti, uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā acirapakkante āyasmante ānande bhikkhū āmantesi– “sekho, bhikkhave, ānando; na ca panassa sulabharūpo samasamo paññāyā”ti. Aṭṭhamaṃ.
漢巴經文比對(莊春江作):