經號:   
   (AN.3.70 更新)
增支部3集70經/不善根經(莊春江譯)
  「比丘們!有這三不善根,哪三個?貪不善根、瞋不善根、癡不善根。
  比丘們!又,凡貪,那是不善根。又,凡貪求者以身、語、意行作,那也是不善的。又,凡貪求者被貪征服,心被佔據,{以不存在的}[以非事實]使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是不善的。像這樣,他的這些貪生的、貪為因由、貪為、貪為緣,各種惡不善法生成。
  比丘們!又,凡瞋,那是不善根。又,凡憤怒者以身、語、意行作,那也是不善的。又,凡憤怒者被瞋征服,心被佔據,以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是不善的。像這樣,他的這些瞋生的、瞋為因由、瞋為集、瞋為緣,各種惡不善法生成。
  比丘們!又,凡癡,那是不善根。又,凡愚癡者以身、語、意行作,那也是不善的。又,凡愚癡者被癡征服,心被佔據,以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是不善的。像這樣,他的這些癡生的、癡為因由、癡為集、癡為緣,各種惡不善法生成。
  而像這樣的這位個人被稱為『不適當時機之說者』,及『不實之說者』,及『無利益之說者』,及『非法之說者』,及『非律之說者』。比丘們!而為何像這樣的這位個人被稱為『不適當時機之說者』,及『不實之說者』,及『無利益之說者』,及『非法之說者』,及『非律之說者』?比丘們!因為,像這樣,這位個人以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』又,當被以事實說時,否定、不承認,當被以非事實說時,不為他的解釋作熱心:『像這樣,這是不真實的;像這樣,這也是非事實。』因此,像這樣的個人被稱為『不適當時機之說者』,及『不實之說者』,及『無利益之說者』,及『非法之說者』,及『非律之說者』。
  比丘們!像這樣的個人被貪生的諸惡不善法征服,心被佔據,當生住於苦的、有惱害的、有絕望的、有熱惱的,連同以身體的崩解,死後惡趣能被預期。
  被瞋生的……(中略)被癡生的惡不善法征服,心被佔據,當生住於苦的、有惱害的、有絕望的,有熱惱的,連同以身體的崩解,死後惡趣能被預期。比丘們!猶如沙羅樹或兒茶樹或波達那樹被三株葛藤葛蔓覆蓋、包圍,來到不幸,來到災厄,來到不幸、災厄。同樣的,比丘們!像這樣的個人被貪生的諸惡不善法征服,心被佔據,當生住於苦的、有惱害的、有絕望的、有熱惱的,連同以身體的崩解,死後惡趣能被預期;被瞋……(中略)被癡生的諸惡不善法征服,心被佔據,當生住於苦的、有惱害的、有絕望的、有熱惱的,連同以身體的崩解,死後惡趣能被預期。比丘們!這是三不善根。
  比丘們!有這三善根,哪三個?無貪善根、無瞋善根、無癡善根。
  比丘們!又,凡無貪,那是善根。又,凡無貪求者不以身、語、意行作,那也是善的。又,凡無貪求者不被貪征服,心不被佔據,不以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是善的。像這樣,他的這些無貪生的、無貪為因由、無貪為集、無貪為緣,各種善法生成。
   比丘們!又,凡無瞋,那是善根。又,凡無憤怒者不以身、語、意行作,那也是善的。又,凡無憤怒者不被瞋征服,心不被佔據,不以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是善的。像這樣,他的這些無瞋生的、無瞋為因由、無瞋為集、無瞋為緣,各種善法生成。
  比丘們!又,凡無癡,那是善根。又,凡不愚痴者不以身、語、意行作,那也是善的。又,凡不愚痴者不被瞋征服,心不被佔據,不以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』那也是善的。像這樣,他的這些無癡生的、無癡為因由、無癡為集、無癡為緣,各種善法生成。
  而像這樣的這位個人被稱為『適當時機之說者』,及『事實之說者』,及『利益之說者』,及『如法之說者』,及『如律之說者』。比丘們!而為何像這樣的這位個人被稱為『適當時機之說者』,及『事實之說者』,及『利益之說者』,及『如法之說者』,及『如律之說者』?比丘們!因為,像這樣,這位個人不以非事實使他人生起苦,或以打殺,或以捕捉,或以強奪,或以斥責,或以放逐:『我是有力量者,我需要力量。』又,當被以事實說時,承認、不否定,當被以非事實說時,為他的解釋作熱心:『像這樣,這是不真實的;像這樣,這也是非事實。』因此,像這樣的個人被稱為『適當時機之說者』,及『事實之說者』,及『利益之說者』,及『如法之說者』,及『如律之說者』。
  比丘們!像這樣的個人貪生的諸惡不善法已被捨斷,根已被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物,當生住於樂的、無惱害的、無絕望的、無熱惱的,連同當生證涅槃
  瞋生的……(中略)證涅槃。癡生的……(中略)證涅槃。比丘們!猶如沙羅樹或兒茶樹或波達那樹被三株葛藤葛蔓覆蓋、包圍,那時,男子拿鋤頭、籃子後到來,他在根處切斷那株葛藤葛蔓,在根處切斷後挖出,挖出後拉出諸根及乃至鬚根,他切那株葛藤葛蔓成細片,切成細片後使之破裂,使之破裂後做成碎碎的,做成碎碎的後在風熱中使之乾枯,在風熱中使之乾枯後以火燃燒,以火燃燒後轉成(作)灰,轉成灰後在大風處暴露,或在河中急流處沖走[SN.12.55]。比丘們!這樣,那株葛藤葛蔓的根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。同樣的,比丘們!像這樣的個人貪生的諸惡不善法已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,當生住於樂的、無惱害的、無絕望的、無熱惱的,連同當生證涅槃。
  瞋生的……(中略)癡生的諸惡不善法已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,當生住於樂的、無惱害的、無絕望的、無熱惱的,連同。比丘們!這是三善根。」
AN.3.70/ 9. Akusalamūlasuttaṃ
   70. “Tīṇimāni bhikkhave, akusalamūlāni. Katamāni tīṇi? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ.
   “Yadapi, bhikkhave, lobho tadapi akusalamūlaṃ; yadapi luddho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi luddho lobhena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti.
   “Yadapi, bhikkhave, doso tadapi akusalamūlaṃ; yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti.
   “Yadapi, bhikkhave, moho tadapi akusalamūlaṃ; yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ; yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ. Itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. Evarūpo cāyaṃ, bhikkhave, puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.
   “Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno avajānāti, no paṭijānāti; abhūtena vuccamāno na ātappaṃ karoti, tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti. Tasmā evarūpo puggalo vuccati akālavādītipi, abhūtavādītipi, anatthavādītipi, adhammavādītipi, avinayavādītipi.
   “Evarūpo, bhikkhave, puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.
   “Dosajehi …pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Seyyathāpi, bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho anayaṃ āpajjati, byasanaṃ āpajjati, anayabyasanaṃ āpajjati; evamevaṃ kho, bhikkhave, evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati, savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā.
   “Dosajehi …pe… mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭhe ceva dhamme dukkhaṃ viharati savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ. Kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Imāni kho, bhikkhave, tīṇi akusalamūlānīti.
   “Tīṇimāni, bhikkhave, kusalamūlāni. Katamāni tīṇi? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ.
   “Yadapi bhikkhave, alobho tadapi kusalamūlaṃ; yadapi aluddho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti.
   “Yadapi, bhikkhave, adoso tadapi kusalamūlaṃ; yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti.
   “Yadapi, bhikkhave, amoho tadapi kusalamūlaṃ; yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ; yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ. Itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. Evarūpo cāyaṃ bhikkhave, puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.
   “Kasmā cāyaṃ, bhikkhave, evarūpo puggalo vuccati kālavādītipi, bhūtavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi? Tathāhāyaṃ, bhikkhave, puggalo na parassa asatā dukkhaṃ uppādayati vadhena vā bandhanena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi. Bhūtena kho pana vuccamāno paṭijānāti no avajānāti; abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya– ‘itipetaṃ atacchaṃ, itipetaṃ abhūtan’ti Tasmā evarūpo puggalo vuccati kālavādītipi, atthavādītipi, dhammavādītipi, vinayavādītipi.
   “Evarūpassa, bhikkhave, puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.
   “Dosajā …pe… parinibbāyati. Mohajā …pe… parinibbāyati. Seyyathāpi bhikkhave, sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhasto pariyonaddho. Atha puriso āgaccheyya kuddāla-piṭakaṃ ādāya. So taṃ māluvālataṃ mūle chindeyya, mūle chetvā palikhaṇeyya, palikhaṇitvā mūlāni uddhareyya, antamaso usīranāḷimattānipi. So taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya, khaṇḍākhaṇḍikaṃ chetvā phāleyya, phāletvā sakalikaṃ sakalikaṃ kareyya, sakalikaṃ sakalikaṃ karitvā vātātape visoseyya, vātātape visosetvā agginā ḍaheyya, agginā ḍahitvā masiṃ kareyya, masiṃ karitvā mahāvāte vā ophuṇeyya nadiyā vā sīghasotāya pavāheyya. Evamassa tā, bhikkhave, māluvālatā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Evamevaṃ kho, bhikkhave, evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati.
   “Dosajā …pe… mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ. Diṭṭheva dhamme parinibbāyati. Imāni kho, bhikkhave, tīṇi kusalamūlānī”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「我需要力量」(balattho),菩提比丘長老英譯為「我要力量」(I want power)。按:《滿足希求》以「我需要力量(balena me attho),我在力量上住立(bale vā ṭhitomhītipi)」解說,今準此譯。