經號:   
   (AN.3.60 更新)
增支部3集60經/若奴索尼經(莊春江譯)[SA.886]
  那時,若奴索尼婆羅門去見世尊。抵達後,與世尊互相……(中略)在一旁坐下的若奴索尼婆羅門對世尊說這個:
  「喬達摩尊師!凡如果有牲祭,或亡者供養會,或一鍋祭祀食物,或能施物,應該在三明婆羅門們上施與布施。」
  「婆羅門!那麼,如怎樣婆羅門們安立三明婆羅門?」
  「喬達摩尊師!這裡,婆羅門從母親與父親兩方都是好出身者,直到第七代祖父世代血統完全純淨者,不被出生論推翻、非難者;是讀誦者,持咒者,三吠陀的包含字彙儀軌的、包含音韻論語源論的、古傳歷史為第五的通曉者,聖句的通曉者,文法家,在諸世間論、大丈夫相上無欠缺者,喬達摩尊師!婆羅門們這樣安立三明者。」
  「婆羅門!婆羅門們安立三明婆羅門是一種,還有,在聖者之律中三明者是另一種。」「喬達摩尊師!那麼,如怎樣是聖者之律中三明者?請世尊為我教導像這樣的法,像那樣是聖者之律中三明者,那就好了!」「婆羅門!那樣的話,你要聽!你要好好作意!我將說。」「是的,尊師!」若奴索尼婆羅門回答世尊。
  世尊說這個:「婆羅門!這裡,比丘就從離諸欲後,從離諸不善法後……(中略)進入後住於不苦不樂,平靜、念遍純淨的第四禪。
  他在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向前世住處回憶智。他回憶(隨念)許多前世住處,即:一生、二生……(中略)像這樣,回憶許多有行相的、有境遇的前世住處,這是被他證得的第一明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。
  他在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向眾生死亡往生智,以清淨、超越常人的天眼,看見當眾生死時、往生時……(中略)知道眾生依業到達的,這是被他證得的第二明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。
  他在心是這樣入定的、遍純淨的、淨化的、無穢的、離隨雜染的、柔軟的、適合作業的、住立的、到達不動的時,使心轉向諸漏的滅盡智。他如實知道:『這是苦。』……(中略)如實知道:『這是導向苦滅道跡。』如實知道:『這些是漏。』……(中略)如實知道:『這是導向漏滅道跡。』當他這樣知、這樣見時,心從欲漏被解脫,心也從有漏被解脫,心也從無明漏被解脫。在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』這是被他證得的第三明:無明已破壞,明已生起;黑闇已破壞,光明已生起,如那位住於不放逸者的、熱心者的、自我努力者的。」
  「凡戒與禁制具足者,自我努力者、得定者,
   其心成為自在者,一境者、善入定者。
   凡前世住處知者,與看見天界、苦界
   又已到達生的滅盡:完成證智的牟尼
   以這三明,是三明婆羅門,
   我說他是三明者,非其他喃喃的說者。」
  「婆羅門!這樣是聖者之律中三明者。」
  「喬達摩尊師!婆羅門們的三明者是一種,還有,在聖者之律中三明者是另一種。而且,比聖者之律中三明者,婆羅門們的三明者不值得十六分之一。
  太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為優婆塞,從今天起已終生歸依。」
AN.3.60/ 9. Jāṇussoṇisuttaṃ
   60. Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ …pe… ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca– “yassassu, bho gotama, yañño vā saddhaṃ vā thālipāko vā deyyadhammaṃ vā, tevijjesu brāhmaṇesu dānaṃ dadeyyā”ti. “Yathā kathaṃ pana, brāhmaṇa, brāhmaṇā tevijjaṃ paññapentī”ti? “Idha kho, bho gotama, brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, ajjhāyako mantadharo, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayoti. Evaṃ kho, bho gotama, brāhmaṇā tevijjaṃ paññapentī”ti.
   “Aññathā kho, brāhmaṇa, brāhmaṇā brāhmaṇaṃ tevijjaṃ paññapenti, aññathā ca pana ariyassa vinaye tevijjo hotī”ti. “Yathā kathaṃ pana, bho gotama, ariyassa vinaye tevijjo hoti? Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī”ti “Tena hi, brāhmaṇa, suṇāhi sādhukaṃ manasi karohi; bhāsissāmī”ti “Evaṃ, bho”ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca–
   “Idha pana, brāhmaṇa, bhikkhu vivicceva kāmehi …pe… catutthaṃ jhānaṃ upasampajja viharati.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Ayamassa paṭhamā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena …pe… yathākammūpage satte pajānāti. Ayamassa dutiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato, āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato.
   “So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti; ‘ime āsavā’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ āsavanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati; vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ayamassa tatiyā vijjā adhigatā hoti; avijjā vihatā, vijjā uppannā; tamo vihato āloko uppanno yathā taṃ appamattassa ātāpino pahitattassa viharato”ti.
  “Yo sīlabbatasampanno, pahitatto samāhito;
  Cittaṃ yassa vasībhūtaṃ, ekaggaṃ susamāhitaṃ.
  “Pubbenivāsaṃ yo vedī, saggāpāyañca passati;
  Atho jātikkhayaṃ patto, abhiññāvosito muni.
  “Etāhi tīhi vijjāhi, tevijjo hoti brāhmaṇo.
  Tamahaṃ vadāmi tevijjaṃ, nāññaṃ lapitalāpanan”ti.
   “Evaṃ kho, brāhmaṇa, ariyassa vinaye tevijjo hotī”ti. “Aññathā, bho gotama, brāhmaṇānaṃ tevijjo, aññathā ca pana ariyassa vinaye tevijjo hoti. Imassa ca, bho gotama, ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ”.
   “Abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Navamaṃ.
漢巴經文比對(莊春江作):
  「喃喃的說者」(lapitalāpananti),菩提比丘長老英譯為「說咒文者」(who utters incantations)。按:《滿足希求》以「只說喃喃言詞的程度」(lapitavacanamattameva lapati)解說。