經號:   
   (AN.2.44 更新)
增支部2集44經(莊春江譯)
  「比丘們!有這二種團體,哪二種?不和合的團體與和合的團體。
  比丘們!而什麼是不和合的團體?比丘們!這裡,在該團體中,比丘們住於生起爭論的、生起爭吵的、來到爭辯的、以舌鋒互刺的,比丘們!這被稱為不和合的團體。
  比丘們!而什麼是和合的團體?比丘們!這裡,在該團體中,比丘們住於和合的、和好的、無爭的、水乳交融的、彼此以親切眼睛互看的,比丘們!這被稱為和合的團體。
  比丘們!這是二種團體。比丘們!這二種團體中,這是最高的,即:和合的團體。」
AN.2.44
   44. “Dvemā, bhikkhave, parisā. Katamā dve? Vaggā ca parisā samaggā ca parisā. Katamā ca, bhikkhave, vaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Ayaṃ vuccati, bhikkhave, vaggā parisā.
   “Katamā ca, bhikkhave, samaggā parisā? Idha, bhikkhave, yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti. Ayaṃ vuccati, bhikkhave, samaggā parisā. Imā kho, bhikkhave, dve parisā. Etadaggaṃ, bhikkhave, imāsaṃ dvinnaṃ parisānaṃ yadidaṃ samaggā parisā”ti.
漢巴經文比對(莊春江作):