增支部2集15經(莊春江譯)
「
比丘們!當在諍訟中犯戒比丘與舉罪比丘不自己徹底地觀察自己時,比丘們!由於那樣,這能被預期:『諍訟將導向長久性、猛烈性、
棘手性,比丘們將不
住於安樂。』當在諍訟中犯戒比丘與舉罪比丘自己徹底地觀察自己時,比丘們!由於那樣,這能被預期:『諍訟將不導向長久性、猛烈性、棘手性,比丘們將住於安樂。』
比丘們!而怎樣犯戒比丘自己徹底地觀察自己呢?比丘們!這裡,犯戒比丘像這樣深慮:『我以身犯了那個不善之事,當以身來到那個不善之事時,那位比丘看見我,如果我沒以身來到那個不善之事,那位比丘不會看到我以身來到那個不善之事,但,因為我以身犯了那個不善之事,因此,那位比丘看到我以身來到那個不善之事,而那位比丘看見我以身來到那個不善之事後,他變得不悅意,當存在不悅意時,那位比丘對我說不悅意的話,當被那位比丘說不悅意的話時,我變得不悅意,當存在不悅意時,我告知其他人,像這樣,在那裡就是我犯罪,如[未]付貨物稅者。』比丘們!犯戒比丘這樣自己徹底地觀察自己。
比丘們!怎樣舉罪比丘自己徹底地觀察自己呢?比丘們!這裡,舉罪比丘像這樣深慮:『這位比丘以身犯了那個不善之事,我看見這位比丘以身來到那個不善之事,如果這位比丘沒以身來到那個不善之事,我不會看到這位比丘以身來到那個不善之事,但,因為這位比丘以身犯了那個不善之事,因此,我看到這位比丘以身來到那個不善之事,而我看見這位比丘以身來到那個不善之事後,我變得不悅意,當存在不悅意時,我對這位比丘說不悅意的話,當被我說不悅意的話時,這位比丘變得不悅意,當存在不悅意時,他告知其他人,像這樣,在那裡就是我犯罪,如[未]付貨物稅者。』比丘們!舉罪比丘這樣自己徹底地觀察自己。
比丘們!當在諍訟中犯戒比丘與舉罪比丘不自己徹底地觀察自己時,比丘們!由於那樣,這能被預期:『諍訟將導向長久性、猛烈性、棘手性,比丘們將不住於安樂。』當在諍訟中犯戒比丘與舉罪比丘自己徹底地觀察自己時,比丘們!由於那樣,這能被預期:『諍訟將不導向長久性、猛烈性、棘手性,比丘們將住於安樂。』」
AN.2.15
15. “Yasmiṃ bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū a na phāsuṃ viharissantīti. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsuṃ viharissantīti.
“Kathañca, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, āpanno bhikkhu iti paṭisañcikkhati – ‘ahaṃ kho akusalaṃ āpanno kañcideva desaṃ kāyena. Maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kiñcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ahaṃ akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ maṃ so bhikkhu avaca. Anattamanavacanāhaṃ tena bhikkhunā vutto samāno anattamano ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
“Kathañca, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, codako bhikkhu iti paṭisañcikkhati– ‘ayaṃ kho bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena. Ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kiñcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ayaṃ bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
“Yasmiṃ, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissantīti. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsu viharissantī”ti.