經號:   
   (AN.1.574 更新)
增支部1集574經(莊春江譯)
  「比丘們!在一法修習、已多作時,無明被捨斷,明生起,我是之慢被捨斷,煩惱潛在趨勢走到根除,結被捨斷,哪一法?身至念。比丘們!在這一法已修習、已多作時,無明被捨斷,明生起,我慢被捨斷,煩惱潛在趨勢走到根除,結被捨斷。 」
AN.1.574
   574. “Ekadhamme, bhikkhave, bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyanti. Katamasmiṃ ekadhamme? Kāyagatāya satiyā. Imasmiṃ kho, bhikkhave, ekadhamme bhāvite bahulīkate avijjā pahīyati, vijjā uppajjati, asmimāno pahīyati, anusayā samugghātaṃ gacchanti, saṃyojanā pahīyantī”ti.
漢巴經文比對(莊春江作):