經號:   
   (AN.1.563 更新)
19.身至念品
增支部1集563經(莊春江譯)
  「 比丘們!對凡任何以心遍滿大海者,對他,就已包含凡任何到大海的小河川。同樣的,比丘們!對凡任何身至念修習、已多作者,對他,就已包含凡任何明的一部分的諸善法。」[MN.119, 156段]
19. Kāyagatāsativaggo
AN.1.563
   563. “Yassa kassaci, bhikkhave, mahāsamuddo cetasā phuṭo antogadhā tassa kunnadiyo yā kāci samuddaṅgamā; evamevaṃ, bhikkhave, yassa kassaci kāyagatā sati bhāvitā bahulīkatā antogadhā tassa kusalā dhammā ye keci vijjābhāgiyā”ti.
漢巴經文比對(莊春江作):
  「以心遍滿大海」(mahāsamuddo cetasā phuṭo),菩提比丘長老英譯為「以他的心包圍大海」(who encompasses with his mind the great ocean)。按:《滿足希求》說,這裡有兩種遍滿:水遍滿與天眼遍滿(āpopharaṇañca dibbacakkhupharaṇañca)。在這裡,進入水遍處(āpokasiṇaṃ)後以水遍滿為水遍滿(āpena pharaṇaṃ āpopharaṇaṃ)……增強光明後以天眼有全部大海的看見名為天眼遍滿。