經號:   
   (AN.1.307 更新)
增支部1集307經(莊春江譯)[AA.17.6]
  「比丘們!對正見的男子個人,凡身業如見已完成、已受持,同樣地凡語業……(中略),同樣地凡意業如見已完成、已受持,凡、凡欲求、凡願求、凡諸行,那一切法轉起喜好的、想要的、合意的、利益的、安樂的,那是什麼原因?比丘們!因為他的見是善的。
  比丘們!猶如甘蔗種子,或稻米種子,或葡萄種子被撒在潮濕地中,凡取地味,連同凡取水味,那一切轉起悅意的、甘美的、美味的,那是什麼原因?比丘們!因為它的種子是善的。同樣的,比丘們!對正見的男子個人,凡身業如見已完成、已受持,同樣地凡語業……(中略),同樣地凡意業如見已完成、已受持,凡思、凡欲求、凡願求、凡諸行,那一切法轉起喜好的、想要的、合意的、利益的、安樂的,那是什麼原因?比丘們!因為他的見是善的。」
  第二品[終了]。
AN.1.307
   307. “Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā. Seyyathāpi, bhikkhave, ucchubījaṃ vā sālibījaṃ vā muddikābījaṃ vā allāya pathaviyā nikkhittaṃ yañceva pathavirasaṃ upādiyati yañca āporasaṃ upādiyati sabbaṃ taṃ madhurattāya sātattāya asecanakattāya saṃvattati. Taṃ kissa hetu? Bījaṃ hissa, bhikkhave, bhaddakaṃ. Evamevaṃ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yañca vacīkammaṃ …pe… yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti. Taṃ kissa hetu? Diṭṭhi hissa, bhikkhave, bhaddikā”ti.
   Vaggo dutiyo.
漢巴經文比對(莊春江作):