北傳:增壹阿含24品1經, 雜阿含981經 南傳:相應部11相應3經 關涉主題:實踐/念佛法僧‧譬喻/如見帝釋旗幟 (更新)
增壹阿含24品1經[佛光本205經/3法](高幢品)(莊春江標點)
  聞如是
  一時在舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「昔者,天帝釋告三十三天:『卿等若入大戰中時,設有恐怖畏懼之心者,汝等還顧視我高廣之幢,設見我幢者,便無畏怖。若不憶我幢者,當憶伊沙天王幢,以憶彼幢者,所有畏怖便自消滅。若不憶我幢,及不憶伊沙幢者,爾時當憶婆留那天王幢,以憶彼幢,所有恐怖便自消滅。』
  我今亦復告汝等,設有比丘、比丘尼、優婆塞優婆夷若有畏怖衣毛竪者,爾時當念我身:此是如來至真等正覺明行成為善逝世間解無上士道法御天人師、號眾祐出現於世。設有恐怖衣毛竪者,便自消滅。
  若復不念我者,爾時當念於法:如來法者甚為微妙,智者所學。以念法者,所有恐怖便自消滅。
  設不念我,復不念法,爾時當念聖眾:如來聖眾極為和順,法法成就:戒成就、三昧成就、智慧成就、解脫成就、解脫見慧成就。所謂四雙八輩,此是如來聖眾,可敬可事,世間福田,是謂如來聖眾。爾時若念僧已,所有恐怖便自消滅。
  比丘!當知:釋提桓因猶有淫、怒、癡,然,三十三天念其主即無恐怖,況復如來無有欲、怒、癡心,當念有恐怖乎?若有比丘有恐怖者便自消滅。
  是故,諸比丘!當念三尊:佛、法、聖眾。如是,諸比丘!當作是學。」
  爾時,諸比丘聞佛所說,歡喜奉行。

雜阿含981經[正聞本13322經/佛光本973經](雜相應/道品誦/如來記說)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「若比丘住於空閑、樹下、空舍,有時恐怖,心驚毛竪者,當念如來事,及法事、僧事……如前廣說。」念如來事、法事、僧事之時,恐怖即除。
  「諸比丘!過去世時,釋提桓因與阿修羅共戰。爾時,帝釋語諸三十三天言:『諸仁者!諸天、阿修羅共闘戰時,若生恐怖,心驚毛竪者,汝當念我伏敵之幢,念彼幢時,恐怖即除。』
  如是,比丘!若於空閑、樹下、空舍而生恐怖,心驚毛竪者,當念如來:『如來、應、等正覺……乃至佛、世尊。』彼當念時,恐怖即除,所以者何?彼天帝釋懷貪、恚、癡,於生、老、病、死、憂、悲、惱、苦不得解脫,有恐怖、畏懼、逃竄、避難,而猶告諸三十三天,令念我摧伏敵幢,況復如來、應、等正覺……乃至佛、世尊,離貪、恚、癡,解脫生、老、病、死、憂、悲、惱、苦,無諸恐怖、畏懼、逃避,而不能令其念如來者除諸恐怖!」
  佛說是經已,諸比丘聞佛所說,歡喜奉行。

相應部11相應3經/旗幟頂端經(帝釋相應/有偈篇/祇夜)(莊春江譯)
  在舍衛城。
  在那裡,世尊召喚比丘們:「比丘們!」「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!從前,天神、阿修羅們的戰鬥已群集,比丘們!那時,天帝釋召喚三十三天中的天神:『親愛的先生們!當天神們來到戰鬥時,如果生起害怕,或僵硬狀態,或身毛豎立的,那時,你們就應該仰視我的旗幟頂端。因為當你們仰視我的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能仰視我的旗幟頂端,那時,你們應該仰視波闍波提天王的旗幟頂端。因為當你們仰視波闍波提天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能仰視波闍波提天王的旗幟頂端,那時,你們應該仰視伐盧那天王的旗幟頂端。因為當你們仰視伐盧那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  如果你們不能視伐盧那天王的旗幟頂端,那時,你們應該仰視伊舍那天王的旗幟頂端。因為當你們仰視伊舍那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。』
  比丘們!然而,當仰視天帝釋的旗幟頂端時,或當波闍波提天王的旗幟頂端時,或當仰視伐盧那天王的旗幟頂端時,或當仰視伊舍那天王的旗幟頂端時,凡會有害怕,或僵硬狀態,或身毛豎立的,它或會被捨斷,或不會被捨斷。
  那是什麼原因?比丘們!因為天帝釋是未離貪者、未離瞋者、未離癡者、怯懦者、驚恐者、有恐懼者,他逃跑。」
  「比丘們!但我這麼說:『比丘們!當你們到林野,或到樹下,或到空屋時,如果生起害怕,或僵硬狀態,或身毛豎立的,那時,你們就應該隨念(回憶)我:「像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師、佛陀、世尊。」比丘們!因為當你們隨念我時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  比丘們!如果你們不能隨念我,那時,你們應該隨念法:「被世尊善說的法是直接可見的、即時的、請你來看的、能引導的、應該被智者各自經驗的。」比丘們!因為當你們隨念法時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。
  比丘們!如果你們不能隨念法,那時,你們應該隨念僧團:「世尊的弟子僧團是善行者,世尊的弟子僧團是正直行者,世尊的弟子僧團是真理行者,世尊的弟子僧團是方正行者,即:四雙之人、八輩之士,這世尊的弟子僧團是應該被奉獻者、應該被供奉者、應該被供養者、應該被合掌者、世間的無上福田。」』比丘們!因為當你們隨念僧團時,凡會有害怕,或僵硬狀態,或身毛豎立的,它將被捨斷。那是什麼原因?比丘們!因為如來、阿羅漢、遍正覺者是已離貪者、已離瞋者、已離癡者、不怯懦者、不驚恐者、無恐懼者,他不逃跑。」
  世尊說這個,說這個後,善逝、大師又更進一步說這個:
  「比丘們!在林野、樹下,或就在空屋中,
   你們應該隨念正覺者,不會有你們的恐怖。
   如果你們不能隨念佛陀:世間最勝者、人中之牛王,
   那時你們應該隨念法:出離的、善教導的。
   如果你們不能隨念法:出離的、善教導的,
   那時你們應該隨念僧團:無上福田。
   比丘們!這樣隨念佛陀,法與僧團者,
   害怕或僵硬狀態,身毛豎立的那將不存在。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.11.3/(3). Dhajaggasuttaṃ
   249. Sāvatthiyaṃ Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi –
   ‘Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati’.
   ‘No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī’”ti.
   “Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha.
   “Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.
   “Ahañca kho, bhikkhave, evaṃ vadāmi– ‘sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha– itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha– ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha– ‘suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Saṅghañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
   “Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī”ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Araññe rukkhamūle vā, suññāgāreva bhikkhavo;
   Anussaretha sambuddhaṃ, bhayaṃ tumhāka no siyā.
   “No ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ;
   Atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.
   “No ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ;
   Atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ.
   “Evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo;
   Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī”ti.
南北傳經文比對(莊春江作):