北傳:增壹阿含13品4經, 雜阿含107經 南傳:相應部22相應1經 關涉主題:觀念/給多病的人‧實踐/身苦心不苦 (更新)
增壹阿含13品4經[佛光本96經/1法](利養品)(莊春江標點)
  聞如是
  一時在拔祇國尸牧摩羅山鬼林鹿園中。
  爾時,那憂羅公長者往至世尊所,頭面禮足,在一面坐。
  須臾,退坐白世尊曰:
  「我今年朽,加復抱病,多諸憂惱,唯願世尊隨時教訓,使眾生類長夜獲安隱。」
  爾時,世尊告長者曰:
  「如汝所言,身多畏痛,何可恃怙?但以薄皮而覆其上。
  長者當知:其有依憑此身者,正可須臾之樂,此是愚心,非智慧者所貴。
  是故,長者!雖{心}[身]有病,令心無病,如是,長者!當作是學。」
  爾時,長者聞說斯言,從坐起,禮世尊足,便退而去。
  爾時,長者復作是念:
  「我今可往至尊者舍利弗所問斯義。」
  舍利弗去彼不遠,在樹下坐。
  是時,那優羅公往至舍利弗所,頭面禮足,在一面坐。
  是時,舍利弗問長者:
  「顏貌和悅,諸根寂靜,必有所因,長者!故當從佛聞法耶?」
  時,長者白舍利弗言:
  「云何,尊者舍利弗!顏貌焉得不和悅乎?所以然者,向者世尊以甘露之法溉灌胸懷。」
  舍利弗言:
  「云何,長者!以甘露之法,溉灌胸懷。」
  長者報言:
  「於是,舍利弗!我至世尊所,頭面禮足,在一面坐。
  爾時,我白世尊曰:『年朽長大,恒抱疾病,多諸苦痛,不可稱計,唯願世尊分別此身,普使眾生獲此安隱。』
  爾時,世尊便告我言:『如是,長者!此身多諸衰苦,但以薄皮而覆其上,長者當知:其有恃怙此身者,正可有斯須之樂,不知長夜受苦無量,是故,長者!此身雖有患,當使心無患,如是,長者!當作是學。』
  世尊以此甘露之法而見溉灌。」
  舍利弗言:
  「云何,長者!更不重問如來此義乎:云何身有患,心無患?云何身有病,心無病?」
  長者白舍利弗言:
  「實無此辯,重問世尊:身有患,心有患;身有患,心無患。尊者舍利弗必有此辯,願具分別。」
  舍利弗言:「諦聽!諦聽!善思念之,吾當與汝廣演其義。」
  對曰:「如是,舍利弗!從彼受教。」
  舍利弗告長者曰:
  「於是,長者!凡夫之人不見聖人,不受聖教,不順其訓,亦不見善知識,不與善知識從事,彼色為我,色是我所,我是色所,色中有我,我中有色,彼色、我色合會一處,彼色、我色以集一處,色便敗壞、遷移不停,於中復起愁、憂、苦、……想……行……識皆觀我有識,識中有我,我中有識,彼識、我識合會一處,彼識、我識以會一處,識便敗壞、遷移不停,於中復起愁憂苦惱,如是,長者!身亦有患,心亦有患。」
  長者問舍利弗曰:
  「云何身有患,心無患耶?」
  舍利弗言:
  「於是,長者!賢聖弟子承事聖賢,修行禁法,與善知識從事,親近善知識,彼亦不觀我有色,不見色中有我,我中有色,不見色是我所,我是色所,彼色遷轉不住,彼色以移易,不生愁、憂、苦、惱,憂色之患;亦復不見痛……想……行……識,不見識中有我,我中有識,亦不見識我所,亦不見我所識,彼識、我識以會一處,識便敗壞,於中不起愁、憂、苦、惱,如是,長者!身有患而心無患。
  是故,長者!當作是習,遺身去心,亦無染著,長者!當作是學。」
  爾時,那憂羅公聞舍利弗所說,歡喜奉行。

雜阿含107經[正聞本175經/佛光本109經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住婆祇國設首婆羅山鹿野深林中。
  爾時,有那拘羅長者,百二十歲,年耆、根熟,羸劣、苦病,而欲覲見世尊,及先所宗重知識比丘,來詣佛所,稽首佛足,退坐一面,白佛言:
  「世尊!我年衰老,羸劣、苦病,自力勉勵,覲見世尊,及先所宗重知識比丘。唯願世尊為我說法,令我長夜安樂!」
  爾時,世尊告那拘羅長者:
  「善哉!長者!汝實年老、根熟,羸劣、苦患,而能自力覲見如來,并餘宗重知識比丘。長者!當知:於苦患身,常當修學不苦患{身}[心]。」
  爾時,世尊為那拘羅長者{宗}[示]、教、照、喜,默然而住。
  那拘羅長者聞佛所說,歡喜、隨喜,禮佛而去。
  時,尊者舍利弗去世尊不遠,坐一樹下。
  那拘羅長者往詣尊者舍利弗所,稽首禮足,退坐一面。
  時,尊者舍利弗問長者言:
  「汝今諸根和悅,貌色鮮明,於世尊所得聞深法耶?」
  那拘羅長者白舍利弗:
  「今日世尊為我說法,示、教、照、喜,以甘露法灌我身、心,是故,我今諸根和悅,顏貌鮮明。」
  尊者舍利弗問長者言:
  「世尊為汝說何等法,示、教、照、喜,甘露潤澤?」
  那拘羅長者白舍利弗:
  「我向詣世尊所,白世尊言:『我年衰老,羸劣、苦患,自力而來覲見世尊,及所宗重知識比丘。』
  佛告我言:『善哉!長者!汝實衰老,羸劣、苦患,而能自力詣我,及見先所宗重比丘。汝今於此苦患之身,常當修學不苦患{身}[心]。』世尊為我說如是法,示、教、照、喜,甘露潤澤。」
  尊者舍利弗問長者言:
  「汝向何不重問世尊:『云何苦患身、苦患心?云何苦患身、不苦患心?』」
  長者答言:
  「我以是義故,來詣尊者,唯願為我略說法要!」
  尊者舍利弗語長者言:
  「善哉!長者!汝今諦聽!當為汝說。
  愚癡無聞凡夫於色、色、色、色、色不如實知;不如實知故,愛樂於色,色是我、是我所,而取攝受,彼色若壞、若異,心識隨轉惱苦生;惱苦生已,恐怖、障閡、顧念、憂苦、結戀;於受、想、行、識,亦復如是,是名身、心苦患。
  云何身苦患、心不苦患?
  多聞聖弟子於色集、色滅、色味、色患、色離如實知;如實知已,不生愛樂、見色是我、是我所,彼色若變、若異,心不隨轉惱苦生;心不隨轉惱苦生已,得不恐怖、障礙、顧念、結戀;受、想、行、識,亦復如是,是名身苦患、心不苦患。」
  尊者舍利弗說是法時,那拘羅長者得法眼淨
  爾時,那拘羅長者見法、得法、知法、入法,度諸狐疑,不由於他,於正法中心得無畏,從座起,整衣服,恭敬合掌,白尊者舍利弗:
  「我已超、已度。我今歸依佛、法、僧寶,為優婆塞,證知我!我今盡壽歸依三寶。」
  爾時,那拘羅長者聞尊者舍利弗所說,歡喜、隨喜,作禮而去。

相應部22相應1經/那拘羅的父親經(蘊相應/蘊篇/修多羅)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在婆祇國蘇蘇馬拉山之配沙卡拉林的鹿林。
  那時,屋主那拘羅的父親去見世尊。抵達後,向世尊問訊後,在一旁坐下。在一旁坐下的屋主那拘羅的父親對世尊說這個:
  「大德!我是衰老的、年老的、高齡的、老年的、到達老年的、身體病苦的、經常生病,大德!又,我是世尊與值得尊敬的比丘們的不常看見者,大德!請世尊教誡我,大德!請世尊訓誡我:凡我會有長久的利益、安樂。」
  「這是這樣,屋主!這是這樣,屋主!
  屋主!這病苦的身體成為蛋被覆蓋的,屋主!凡帶著這個身體者如果還片刻地自稱無病,除了愚者外還有什麼?屋主!因此,在這裡,應該被你這麼學:『對病苦的身體,我具念的心將是無病苦的。』屋主!應該被你這麼學。」
  那時,屋主那拘羅的父親歡喜、隨喜世尊所說後,從座位起來、向世尊問訊、作右繞後,去見尊者舍利弗。抵達後,向尊者舍利弗問訊後,在一旁坐下。尊者舍利弗對在一旁坐下的屋主那拘羅的父親說這個:
  「屋主!你的諸根是明淨的,臉色是遍純淨的、皎潔的,今日你從世尊的面前得到聽聞法談嗎?」
  「大德!怎樣不會是呢,大德!這裡,我被世尊以不死的法談灌頂。」
  「屋主!那麼,如怎樣你被世尊以不死的法談灌頂?」
  「大德!這裡,我去見世尊。抵達後,向世尊問訊後,在一旁坐下。大德!在一旁坐下的我對世尊說這個:『我是衰老的、年老的、高齡的、老年的、到達老年的、身體病苦的、經常生病,大德!又,我是世尊與值得尊敬的比丘們的不常看見者,大德!請世尊教誡我,大德!請世尊訓誡我:凡我會有長久的利益、安樂。』大德!在這麼說時,世尊對我說這個:『這是這樣,屋主!這是這樣,屋主!
  屋主!這病苦的身體成為蛋被覆蓋的,屋主!凡帶著這個身體者如果還片刻地自稱無病,除了愚者外還有什麼?屋主!因此,在這裡,應該被你這麼學:『對病苦的身體,我具念的心將是無病苦的。」屋主!應該被你這麼學。』大德!這樣,我被世尊以不死的法談灌頂。」
  「屋主!那麼,你沒更進一步反問世尊說明:『大德!什麼情形是病苦的身體同時也病苦的心呢?什麼情形是病苦的身體但無病苦的心?』」
  「大德!我們會從遠處來到尊者舍利弗的面前,也為了能了知這個所說的義理,就請尊者舍利弗說明這個所說的義理,那就好了!」
  「屋主!那樣的話,請你聽,請你好好作意!我將說。」
  「是的,大德!」屋主那拘羅的父親回答尊者舍利弗。
  尊者舍利弗說這個:
  「屋主!而怎樣是病苦的身體同時也病苦的心?
  屋主!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認為色是我,或我擁有色,或色在我中,或我在色中,他是處在『我是色、色是我的』的纏縛者;當他是處在『我是色、色是我的』的纏縛者時,那個色變易成為不同的,從色的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為受是我,或我擁有受,或受在我中,或我在受中,他是處在『我是受、受是我的』的纏縛者;當他是處在『我是受、受是我的』的纏縛者時,那個受變易成為不同的,從受的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為想是我,或我擁有想,或想在我中,或我在想中,他是處在『我是想、想是我的』的纏縛者;當他是處在『我是想、想是我的』的纏縛者時,那個想變易成為不同的,從想的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為諸行是我,或我擁有諸行,或諸行在我中,或我在諸行中,他是處在『我是諸行、諸行是我的』的纏縛者;當他是處在『我是諸行、諸行是我的』的纏縛者時,那些行變易成為不同的,從諸行的變易變異,他的愁、悲、苦、憂、絕望生起。
  他認為識是我,或我擁有識,或識在我中,或我在識中,他是處在『我是識、識是我的』的纏縛者;當他是處在『我是識、識是我的』的纏縛者時,那個識變易成為不同的,從識的變易變異,他的愁、悲、苦、憂、絕望生起。
  屋主!這樣是病苦的身體同時也病苦的心。
  屋主!而怎樣是病苦的身體但無病苦的心?
  屋主!這裡,有聽聞的聖弟子是聖者的看見者,聖者法的熟知者,在聖者法上被善教導者;是善人的看見者,善人法的熟知者,在善人法上被善教導者,他認為色不是我,或我不擁有色,或色不在我中,或我不在色中,他不是處在『我是色、色是我的』的纏縛者;當他不是處在『我是色、色是我的』的纏縛者時,那個色變易成為不同的,從色的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為受不是我,或我不擁有受,或受不在我中,或我不在受中,他不是處在『我是受、受是我的』的纏縛者;當他不是處在『我是受、受是我的』的纏縛者時,那個受變易成為不同的,從受的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為想不是我,或我不擁有想,或想不在我中,或我不在想中,他不是處在『我是想、想是我的』的纏縛者;當他不是處在『我是想、想是我的』的纏縛者時,那個想變易成為不同的,從想的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為諸行不是我,或我不擁有諸行,或諸行不在我中,或我不在諸行中,他不是處在『我是諸行、諸行是我的』的纏縛者;當他不是處在『我是諸行、諸行是我的』的纏縛者時,那些行變易成為不同的,從諸行的變易變異,他的愁、悲、苦、憂、絕望不生起。
  他認為識不是我,或我不擁有識,或識不在我中,或我不在識中,他不是處在『我是識、識是我的』的纏縛者;當他不是處在『我是識、識是我的』的纏縛者時,那個識變易成為不同的,從識的變易變異,他的愁、悲、苦、憂、絕望不生起。
  屋主!這樣是病苦的身體但無病苦的心。」
  尊者舍利弗說這個,悅意的屋主那拘羅的父親歡喜尊者舍利弗所說。

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.1/(1) Nakulapitusuttaṃ
   1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nakulapitā gahapati bhagavantaṃ etadavoca–
   “Ahamasmi bhante, jiṇṇo vuḍḍho mahallako addhagato vayo-anuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā”ti.
   “Evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te, gahapati, evaṃ sikkhitabbaṃ– ‘āturakāyassa me sato cittaṃ anāturaṃ bhavissatī’ti. Evañhi te, gahapati, sikkhitabban”ti.
   Atha kho nakulapitā gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho nakulapitaraṃ gahapatiṃ āyasmā sāriputto etadavoca– “vippasannāni kho te, gahapati, indriyāni; parisuddho mukhavaṇṇo pariyodāto. Alattha no ajja bhagavato sammukhā dhammiṃ kathaṃ savanāyā”ti?
   “Kathañhi no siyā, bhante! Idānāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti. “Yathā kathaṃ pana tvaṃ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto”ti? “Idhāhaṃ, bhante, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃ. Ekamantaṃ nisinno khvāhaṃ, bhante, bhagavantaṃ etadavocaṃ– ‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayo-anuppatto āturakāyo abhikkhaṇātaṅko. Aniccadassāvī kho panāhaṃ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṃ. Ovadatu maṃ, bhante, bhagavā; anusāsatu maṃ, bhante, bhagavā; yaṃ mamassa dīgharattaṃ hitāya sukhāyā’”ti.
   “Evaṃ vutte maṃ, bhante, bhagavā etadavoca– ‘evametaṃ, gahapati, evametaṃ, gahapati! Āturo hāyaṃ, gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi, gahapati, imaṃ kāyaṃ pariharanto muhuttampi ārogyaṃ paṭijāneyya, kimaññatra bālyā? Tasmātiha te gahapati, evaṃ sikkhitabbaṃ– āturakāyassa me sato cittaṃ anāturaṃ bhavissatīti. Evañhi te, gahapati, sikkhitabban’ti. Evaṃ khvāhaṃ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
   “Na hi pana taṃ, gahapati, paṭibhāsi bhagavantaṃ uttariṃ paṭipucchituṃ– ‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’”ti “Dūratopi kho mayaṃ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho”ti.
   “Tena hi, gahapati, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī”ti. “Evaṃ, bhante”ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca–
   “Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca? Idha, gahapati, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti pariyuṭṭhaṭṭhāyino taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ; attani vā vedanaṃ, vedanāya vā attānaṃ. ‘Ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Saññaṃ attato samanupassati, saññāvantaṃ vā attānaṃ; attani vā saññaṃ, saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Saṅkhāre attato samanupassati, saṅkhāravantaṃ vā attānaṃ; attani vā saṅkhāre, saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo ceva hoti āturacitto ca.
   “Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto? Idha, gahapati, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ; na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. ‘Ahaṃ rūpaṃ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ rūpaṃ, mama rūpan’ti apariyuṭṭhaṭṭhāyino, taṃ rūpaṃ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha-domanassupāyāsā.
   “Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ; na attani vā vedanaṃ, na vedanāya vā attānaṃ ‘Ahaṃ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Na saññaṃ attato samanupassati, na saññāvantaṃ vā attānaṃ; na attani vā saññaṃ, na saññāya vā attānaṃ. ‘Ahaṃ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha-domanassupāyāsā.
   Na saṅkhāre attato samanupassati, na saṅkhāravantaṃ vā attānaṃ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṃ. ‘Ahaṃ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
   “Na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ; na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. ‘Ahaṃ viññāṇaṃ, mama viññāṇan’ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ‘ahaṃ viññāṇaṃ, mama viññāṇan’ti apariyuṭṭhaṭṭhāyino, taṃ viññāṇaṃ vipariṇamati aññathā hoti Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā. Evaṃ kho, gahapati, āturakāyo hoti no ca āturacitto”ti.
   Idamavoca āyasmā sāriputto. Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṃ abhinandīti. Paṭhamaṃ.
南北傳經文比對(莊春江作):
  「取攝受」,南傳作「他有……的纏縛」(pariyuṭṭhaṭṭhāyī hoti),菩提比丘長老英譯為「他活在被……纏住中」(He lives obsessed by)。